चण्डिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिमन् [caṇḍiman], m.

Passion, violence, impetuosity, wrath.

Heat, warmth; राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा Rāj. T.6.298.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डिमन् m. ( g. पृथ्व्-आदि)passion , violence , cruelty Ba1lar. iii , 2/3

चण्डिमन् m. " passion " and " heat " Ra1jat. vi , 298

चण्डिमन् m. intensity Sa1h. iii , 246 a/b.

"https://sa.wiktionary.org/w/index.php?title=चण्डिमन्&oldid=354300" इत्यस्माद् प्रतिप्राप्तम्