चण्डेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डेश्वर¦ पु॰ चण्डईश्वरः। रक्ततनौ शिवमूर्त्तिभेदे
“चण्डेश्वरं रक्ततनुं त्रिनेत्रम्” तन्त्रसारः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डेश्वर/ चण्डे m. " चण्डा's lord " , शिवMegh. 34

चण्डेश्वर/ चण्डे m. N. of one of शिव's attendants W.

चण्डेश्वर/ चण्डे m. N. of a writer on jurisprudence , S3u1dradh. Smr2itit. i

चण्डेश्वर/ चण्डे m. of an astronomer

चण्डेश्वर/ चण्डे m. of an ancestor of जगद्धर(mentioned in his Comm. on Ma1lati1m. )

चण्डेश्वर/ चण्डे n. N. of a तीर्थKapSam2h.

"https://sa.wiktionary.org/w/index.php?title=चण्डेश्वर&oldid=354453" इत्यस्माद् प्रतिप्राप्तम्