चतुःषष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुःषष्टिः, स्त्री, (चतुरधिका षष्टिः ।) चतुरधिक- षष्टिसंख्या । चौषट्टि इति भाषा ॥ कलानाम्नी उपविद्या । (यटुक्तं रूपगोस्वामिकृतभगवन्- माहात्म्ये । “चतुःषष्टिकलानान्तु विद्यानां पारदृश्वनः । ऋते कृष्णाद्भगवतः कः क्षमो देहवान्नरः ॥”) ऋग्वेदः । इति मेदिनी । टे । ६३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुःषष्टि¦ स्त्री चतुरधिका षष्टिः। (चौषष्टि)

१ चतुरधिकषष्टि-संख्यायां

२ तत्संख्यान्विते च। वा रस्य विसर्गषत्वे। ततःपूरणे डट्। चतुःषष्ट तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुःषष्टि¦ f. (-ष्टिः)
1. The number sixty-four.
2. The Rig Veda.
3. Art science collectively, supposed to comprise sixty-four branches. E. चतुर् four, and षष्टि sixty; before ष, र becomes Visarga. चतुरधिका षष्टिः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुःषष्टि/ चतुः--षष्टि f. 64 AitBr. i , 5 , 8 Mn. viii , 338 Hariv. R.

चतुःषष्टि/ चतुः--षष्टि f. the 64 कलाs MBh. ii , 2068

चतुःषष्टि/ चतुः--षष्टि f. N. of RV. (consisting of 64 अध्यायs) L.

चतुःषष्टि/ चतुः--षष्टि mfn. (also applied to chapters of R. )

"https://sa.wiktionary.org/w/index.php?title=चतुःषष्टि&oldid=354651" इत्यस्माद् प्रतिप्राप्तम्