चतुरक्षर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरक्षर/ चतुर्--अक्षर mfn. ( चत्)consisting of 4 syllables VS. ix , 31 S3Br. iv , 1 and 3

चतुरक्षर/ चतुर्--अक्षर n. a combination of 4 syllables S3a1n3khS3r. La1t2y. RPra1t. BhP. vi , 2 , 8

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरक्षर न.
(चतुर्णाम् अक्षराणां समूह) चार अक्षरों का समूह, शां. श्रौ. सू. 9.18.2; आश्व. श्रौ.सू. 6.4.6 (चत्वारि अक्षराणि

"https://sa.wiktionary.org/w/index.php?title=चतुरक्षर&oldid=478285" इत्यस्माद् प्रतिप्राप्तम्