चतुरशीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरशीति¦ स्त्री चतुरधिका अशीतिः। (चौराशी)

१ चतुरधिकाशीतिसंख्यायां

२ तत्संख्यान्विते च। पूरणेउट्। चतुरशीत तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरशीति/ चतुर्--अशीति f. 84 VarBr2S. lxxvii , 30

"https://sa.wiktionary.org/w/index.php?title=चतुरशीति&oldid=354967" इत्यस्माद् प्रतिप्राप्तम्