चतुरानन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुराननः, पुं, (चत्वारि आननानि मुखानि यस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ तस्य चतुराननत्वे कारणं यथा, -- “तस्यां स चाम्भोरुहकर्णिकाया- मवस्थितो लोकमपश्यमानः । परिक्रमन् व्योम्नि निवृत्तनेत्र- अत्वारि लेभेऽनुदिशं मुखानि ॥” इति श्रीभागवते । ३ । ८ । १६ ॥ (यथा, -- “इतरतापशतानि यथेच्छया वितर तानि सहे चतुरानन ! । अरसिके तु रहस्यनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥” इत्युद्भटः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरानन पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।2।4

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरानन¦ पु॰ चत्वारि आननान्यस्य। चतुर्मुखे वेधसिअमरः।
“तस्यां स चाम्भोरुहकर्णिकायामवस्थितोलोकमपश्यमानः। परिक्रमन् व्योम्नि विवृत्तनेत्रश्च-त्वारि लेभेऽनुदिशं मुखानि” भाग॰

३ ।

८ ।

१८ । उक्तेस्तस्यतथात्वम्।
“इतरतापशतानि यथेच्छया वितर तानिसहे चतुरानन!” उद्भटः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरानन¦ m. (-नः) A name of BRAHMA. E. चतुर four, and आनन face; four-faced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरानन/ चतुर्--आनन m. " four-faced " , ब्रह्माVarBr2S. vci , 16 BhP. v , 1 , 30 Katha1s. xxiv.

"https://sa.wiktionary.org/w/index.php?title=चतुरानन&oldid=355051" इत्यस्माद् प्रतिप्राप्तम्