चतुर्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थः, त्रि, चतुर्णां पूरणः । (“तस्य पूरणेडट् ।” ५ । २ । ४८ । इति डट् । ततः “षट्कतिपय- चतुरां थुक् ।” ५ । २ । ५१ । इति थुक् ।) चतुर्थसंख्यापूरणः । इति मुग्धबोधम् ॥ चौटा इत्यादि भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थ¦ त्रि॰ चतुर्णां पूरणः डट् थुक् च। चतुःसंख्यापूरणे स्त्रियां ङीप् सा च चन्द्रस्य

२ चतुर्थकलायाःह्रासवृद्धिरूपायां तिथौ” चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यःकदाचन” ति॰ त॰ पुरा॰।

३ व्याकरणपरिभाषिते ङेभ्याम्भ्यस्रूपे विभक्तिभेदे
“सम्प्रदाने चतुर्थी” पा॰
“धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथाष्टसु” छन्दोगप॰। चतुर्थीमिति शेषः शुक्लकृष्णपक्षयोश्चतुर्थ्या उभयदिनप्राप्तौकस्या ग्राह्यता तन्निर्ण्णयः कालमा॰ चतुर्थीप्र॰ यथा
“अथ चतुर्थी निर्णीयते। सा च युग्मवाक्यात् पर-विद्धा पूज्या। न च शुक्लपक्षे तथात्वेऽपि कृष्णपक्षेपूर्वैव स्यादिति शङ्कनीयम् युग्मवाक्यस्य पक्षद्वयसाधा-रणत्वात्।
“चतुर्दश्या च पूर्णिमेत्येतच्छुक्लपक्षविषयत्वेलिङ्गमिति चेत् तस्यैकस्य युग्मस्य शुक्लपक्षविषयत्वेऽपि
“प्रतिपदाप्यमावास्या” इत्यनेन पक्षद्वयस्पर्शिना युग्मेनसाहचर्यादितरेषामपि पक्षद्वयस्पर्शित्वं किं न स्यात्। एवं तर्हि साहचर्ययोर्द्वयोरपि परस्परकलहादनिर्णयइति चेत् न कारणान्तरेण निर्ण्णेतव्यत्वात्। तर्हिचतुर्दशीपूर्णिमायुग्ममेकपक्षवर्त्तितिथिद्वयात्मकत्वात् द्वि-तीयादियुग्मैः सदृशं प्रतिपदाभावास्यायु{??}न्तुभिन्नपक्षद्वयवर्तितिथिद्वयरूपत्वाद्विलक्षणम्। अतः पू-र्णिमायुग्मसाहचर्य्येणैव निर्ण्णय इति चेन्मैवम्श्रुत्या साहचर्य्यस्य बाध्यमानत्वात्। द्वितीयादिशब्दोमुख्यया वृत्त्या पक्षद्वयवर्त्तिनस्तिथीन् ब्रूते। सोऽयं श्रुतिलिङ्गादिषु षट्सु प्रथमं प्रमाणं साहचर्य्यन्तु सन्निधिः। स च स्थानावान्तरभेदत्वात्पञ्चमं प्रमाणम्। तच्च प्रथमा-दत्यन्तदुर्बलं सोऽयमर्थः पूर्वमीमांसायां तृतीयाध्यायेश्रुतिलिङ्गादिसूत्रे महता प्रबन्धेन प्रपञ्चितः जै॰ सूत्र-ञ्चैतत्
“श्रुतिलिङ्गबाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षादिति”। इममेव च श्रुतिसन्नि-ध्योर्विरोधमुद्दिश्योत्तरमीमांसायां गुणोपसंहारे विचा-रितम्। तथा हि ताण्डिशाखायां श्रूयते
“ओमि-त्येतदक्षरमुद्गीथमुपासीतेति”। अस्यायमर्थः। पञ्चभक्ति-युक्तस्य साम्न उद्गीथाख्या भक्तिः कश्चिदवयवः तञ्चावयव-मुद्गाता यागकाले गायति। गीयमानं तमुद्गीथं सएवो-द्गाता ताण्डिशाखागतोपनिंषद्विहितैरनेकैर्गुणैरुपासी-तेति ते च गुणास्ताण्डिशाखायामेव विहिताः। उद्गी-[Page2866-a+ 38] थभक्तिस्तु ताण्डिशार्दूलजैभिनीयतलवकारादिषु सर्वासुसामशाखासु पठिता। तत्र यदिदन्ताण्डिशाखोक्तगुणा-नामुपासनं तत्किन्ताण्डिशाखागत एवोद्गीथविशेषे अव-तिष्ठते किं वा सर्वशाखागत उद्गीथसामान्ये सञ्चरतीतिसंशयः। तत्र सन्निधिवशादुद्गीयविशेषेऽवतिष्ठत इतिपूर्व्वः पक्षः। उद्गीथशब्दो मुख्यया वृत्त्योद्गीथसामान्यंव्रूते। न च सन्निधिना पञ्चमप्रमाणेन प्रथमप्रमाणस्यश्रुतेः सङ्कोचोयुक्तः। तस्मादुपासनमुद्गीथसामान्ये संचर-तीति राद्धान्तः। अनेन न्यायेन प्रकृतेऽपि साहचर्य्याख्येनसन्निधिना द्वितीयादिश्रुतेः सङ्कीचायोगाद्युग्मादिशास्त्रं पक्षद्वयविषयं द्रष्टव्यम्। यदि चतुर्दशीपूर्णि-मयोः कृष्णपक्षविषयत्वं न सम्भाव्यते तर्हि तत्रैकत्रशुक्लपक्षविषयत्वमस्तु। तथा प्रतिपद्युग्ममपि गत्यन्तरा-भावात्पक्षद्वयसम्बन्धिविषयम् एवं व्यवस्थितौ सत्यां युग्म-शास्त्रेण पक्षद्वयेऽपि चतुर्थी परविद्धैव प्राप्नोति। ननुवचनान्तरेण चतुर्थीद्वयस्य व्यवस्था प्रतीयते। तथा चमार्कण्डेयपुराणे
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्यु-दितोरविः। कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरवि-रिति”। अत्र च वक्तव्यं किमिदं शुक्लादिवाक्यं युग्मा-दिशास्त्रनियमद्वारा एकवाक्यतया तिथीनां व्यवस्थाप-कमुत स्वातन्त्र्येण। यदि नियमद्वारा तर्हि युग्माग्नी-त्यादियुग्मे पूर्व्वतिथीनामुत्तरविद्धानाम्पूज्यत्वेन
“शुक्ल-पक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः” इत्येतत्पूर्वा-र्द्धमविरोधि उत्तरार्द्धन्तु विरोधि। तथा तेष्वेव युग्मेषुचरमतिथीनां पूर्व्वविद्धानां पूज्यत्वेन
“कृष्णपक्षे तिथि-र्ग्राह्या यस्यामस्तमितोरविः” इत्युत्तरार्द्धमविरोधि। पूर्व्वार्द्धन्तु विरोधि। तथा दर्शप्रतिपद्युग्मे कृष्ण-पक्षगतस्य दर्शस्योदये पूज्यत्वं शुक्लपक्षगतायाः प्रतिपदो-ऽस्तमये पूज्यत्वं तथा सति तत्रोभयत्र विरोधः स्पुट-तरः। तस्मान्न युग्मादिशास्त्रमनेन नियन्तुं शक्यम्। नापि स्वातन्त्र्येण तिथीनां व्यवस्थापकम् तत्रयुग्मादिशास्त्रविरोधस्यापरिहार्य्यत्वात्। अविरोधेनतु शुक्लादिवाक्यस्य दशम्यादिविषयत्वम्प्रतिषत्प्रकरणेप्रसङ्गादुदाहृतम्। तस्माच्छुक्लकृष्णयोरपि पक्षयोर्युग्मा-दिशास्त्राच्चतुर्थी परविद्धा ग्राह्या। वृहद्वसिष्ठोऽपि
“पकादशी तथा षष्ठी अमावास्या चतुर्थिका। उपोष्याःपसंयुक्ताः पराः पूर्व्वेण संयुताः” इति। ननु परवि-द्धोपवासुः क्वचित् प्रतिपिध्यते।
“द्वितीया पञ्चमी वेधा-[Page2866-b+ 38] द्दशमी च त्रयोदशी। चतुर्द्दशी चोपवासे हन्युः पूर्व्वो-त्तरे तिथी” इति। अयमर्थः। पञ्चमी वेधेन पूर्व्वाञ्चतु-र्थीन्तिथिमुत्तराञ्च षष्ठीं तियिमुपवासविषये हन्तिं अतःपञ्चमीविद्धायां चतुर्थ्यान्नोपवास इति। नैषदोषःव्रतभेदेन व्यवस्थोपपत्तेः सन्ति हि चतुर्थ्याम्भिन्नदेवताविषयाणि बहूनि व्रतानि। तत्र विष्णुधर्म्मोत्तरप्रोक्तेचतुर्मूर्तिव्रते मूर्तिचतुष्टयोपेतो विष्णुर्देवता। स्कन्द-पुराणोक्ते अङ्गारकचतुर्थीव्रते भौमो देवता कूर्म्म-पुराणोक्ते यमब्रते यमोदेवता। सौरपुराणादिप्रोक्तेषुदूर्वागणपत्यादिव्रतेषु विनायको देवता कूर्म्मपुराणप्रोक्ते नागचतुर्थीव्रते शेषशङ्खपालादवः सर्पादेवता-स्तत्र विनायकनागव्यतिरिक्तानां व्रते परेद्युरुपवासःप्राप्त्नोति तादृशे विषये पञ्चमीवेधनिषेधो व्यवस्थाप-नीयः! तथा पूर्व्वविद्धाप्रशंसा च तस्मिन्नेव विषयेद्रष्टव्या। अतएव व्रह्मवैवर्त्ते पूर्व्वोत्तरविद्धयोर्विधिनिषेधौ स्मर्य्येते
“चतुर्थीसंयुता कार्या तृतीया, चचतुर्थिका। तृतीयया युता, नैव पञ्चम्या कारयेत्क्वचि-दिति”। तथा तत्रैव पूर्व्वविद्धा प्रशश्यते
“चतुर्थी-संयुता या च सा तृतीया फलप्रदा। चतुर्थी तु तृतीयाया महापुण्यफलप्रदेति”। तस्याश्च विनायकव्रतविपयत्वं तत्रैव सूचितम्
“कर्त्तव्या व्रतिभिर्वत्स! गणनाथ-सुतोषणीति” स्कन्दपुराणेऽपि
“विनायकव्रते कार्य्यासर्वमासेषु षण्मुख!। चतुर्थी तु जयायुक्ता गणनाथ-सुतोषणीति”। विनायकव्रतानुष्ठाने चतुर्य्या मध्याह्नव्यापित्वं मुख्यं प्रयोजकम्। तदाह बृहस्पतिः
“चतु-र्थी गणनाथस्य मातृविद्धा प्रशस्यते। मध्याह्नव्यापिनी-चेत् स्यात्परतश्चेत्परेऽहनीति”। (विनायकस्य माता दु-र्गातत्तिथिस्तृतीया तया विद्धा) यदा पूर्वेद्युर्मध्याह्नव्या-पिनी भवति तदा मुख्यप्रयोजकस्य विद्यमानत्वा-न्मातृविद्धत्वगुणसद्भावाच्च सा ग्राह्या तादृशे विषये परे-द्युः सत्या अपि मध्याह्नव्यापिन्यास्त्याज्यता। अतएव प्रशस्यत इत्युक्तम्। परेद्युरेव यदा मध्याह्रव्या-पिनी तदा मातृविद्धत्वगुणाभावेऽपि प्रधानप्रयोजकानु-सारेण परथिद्धैव ग्राह्या। तथा च स्मृत्यन्तरम्
“मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके। मध्याह्नेऽपरतश्चेत् स्यान्नागविद्धा प्रशस्यते” इति। ननु बहुषु वचनेषुपूर्वविद्धाया गणनाथसन्तोषकत्वमुक्तम्। अतः पूर्ववि-द्धत्वस्यैव मुख्यप्रयोजकता युक्ता। मैवम्। मध्याह्न[Page2867-a+ 38] प्यापित्वस्यैवं वैयर्थ्यप्रसङ्गात्। अवश्यं हि तदा-मध्याह्नव्यापित्वं प्रसङ्गाद्भवति। अतस्तद्विधानं व्यर्थंव्यावर्त्याभावात्। अथोच्येत पक्षान्तरेऽप्यनेकवचनविहितस्य पूर्व्वविद्धत्वस्य वैयर्थ्यन्तदवस्थम् मध्याह्नव्यापित्वेनैव तन्निर्णयादिति तन्न यदा तिथिक्षयवशादुभयत्र मध्याह्नव्याप्तिर्नास्ति यदा चोभयत्र कृत्-स्नमध्याह्नव्यापित्वं तदेकदेशव्यापित्वं वा समानन्तत्रसर्वत्र मध्याह्नव्याप्त्या निर्णयाभावे सति पूर्वविद्धत्वेनैवनिर्णेतव्यत्वात्। एवं तर्हि सावकाशनिरवकाशयोर्निरवकाशभ्बलीय इति न्यायेन मध्याह्नव्यापित्वस्य नि-रवकाशतया प्राबल्यमित्येव वक्तव्यन्नतु मुख्यतयेतिचेत्। मुख्यत्वस्यापि सम्भवात् तिथिनिर्णये कर्म-कालव्याप्तिशास्त्रस्य मुख्यत्वञ्चास्य प्रकरणस्य प्रारम्भेदर्शितम्। कर्मकालश्च विनायकव्रतस्य मध्याह्नः।
“प्रातःशुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृपेति” तत्कल्पेविधानात्। अतोमुख्यत्वादपि मध्याह्नव्यापित्वं प्रवल-मिति। ननु कस्याञ्चित्स्मृतौ पूर्वविद्धत्वेन भध्याह्नव्यापित्वबाध उपलभ्यते।
“जया च यदि सम्पूर्णा चतुर्थीह्रसते यदि। जया सैव हि कर्त्तव्या नागविद्धान्न कारयेदिति” स्मरणात्। मैवम्। अस्य वचनस्य दिनद्वये मध्याह्नस्पर्शाभावविषयत्वेनाप्युपपत्तेः। तथाहि पूर्वदिनेविनायकव्रतप्रयोजके मध्याह्ने जया सम्पूर्णा, परेद्यु-र्मुहूर्त्तत्रयक्षयवशान्मध्याह्नादर्वागेव चतुर्थी समाप्ता-तदा दिनद्वये कर्मकाले ग्राह्यतिथेश्चतुर्थ्या अभावाद्विनायकव्रते किन्दिनमुपादेयमिति वीक्षायां पूर्वदिनंविधातुं परदिनं प्रतिषेधति। अथोच्येत।
“जया चयदि सम्पूर्णा” इत्यनेन कर्मकालरूपमध्याह्नसमाप्तिपर्य-न्तत्वन्न विवक्षितम् किन्तर्ह्यस्तमयपर्यन्तत्वमिति। एवंतर्हि पूर्वविद्धतैव नास्ति वेधिकायाः पूर्वतिथेः सम्पूर्णत्वेसति वेध्यायाश्चतुर्थ्या अनवकाशत्वात्। अथ मा भूत्पू-र्वविद्धत्वं तथापि मध्याह्नव्यापिन्यां जयायां विहि-तायं परेद्युर्मध्याह्नव्यापित्वं बाध्यत इति चेत्। मैवम्। न खलूत्तरदिनहेयत्वे मध्याह्नव्यापित्वं कारणतयोपन्य-स्यते किन्तु नागविद्धत्वम्। अतो नागविद्धत्वनिन्दायांवचनस्य तात्पर्यम् न चतुर्थीरहितजयाविधाने। अन्यथाचतुर्थीनिन्दायामपि तात्पर्यं प्रसज्येत। नच तद्युक्तम्। नहि वरधाताय कन्यामुद्वाहयन्ति। वचनच्छाया तुकैमुतिकन्यायेनाभिलक्ष्यते यदिशब्दप्रयोगात्। यद्यपि[Page2867-b+ 38] जया सम्पूर्णा तथापि नागविद्धा हेया। किमुत जयायुक्तायाञ्चतुर्थ्यां सम्भवन्त्यामितिहि वचनव्यक्तिः। मध्याह्नव्याप्तावियती भक्तिः कुतस्तवेति चेत्। चतु-र्थीरहितायां शुद्धतृतीयायान्तवापि कुतो भक्तिरितिसमानः पर्यनुयोगः। वचनबलादित्युत्तरमस्माकमपि। वचनयोः परस्परकलहे पूर्वोक्ताभ्यां मुख्यत्वनिर-वकाशत्वाभ्याम्मध्याह्नवचनमेवातिप्रबलं सिद्धिविना-यकव्रते तस्य प्रतिपदोक्तत्वादपि प्रबलत्वम्। जया-बचनन्तु गौर्यादिव्रते चरितार्थम्। तच्च व्रतं भविष्यत्पु-राणेऽभिहितम्
“विनायकं समभ्यर्च्य चतुर्थ्यां यदुन-न्दन!। सर्वविघ्नविनिर्मुक्तः कार्य्यसिद्धिमवाप्नुयात्” इत्यभिधायानन्तरमिदं पठ्यते
“निद्रां रतिं शिवांभद्रां कीर्त्तिं मेधां सरस्वतीम्। प्रज्ञां तुष्टिं तथा-कान्तिं तत्रैवाहनि पूजयेत्। विद्याकामो विशेषेनपूजयेच्च सरस्वतीमिति”। लिङ्गपुराणेऽपि
“चतुर्थ्यान्तुगणेशस्य गौर्य्याश्चैव विधानतः। पूजां कृत्वा लभेत्सिद्धिंसौभाग्यञ्च नरः क्रमादिति”। नारदीयपुराणेऽपि
“माघशुश्लचतुर्थ्यान्तु गौरीमाराधवेद्धुधः। चतुर्थीवरदा नाम गौरी तत्र सुपूजितेति”। अतो यथोक्तरीत्याविनायकव्रते मध्याह्नव्यापित्वेनैव निर्णयः। गौरीब्रतेतु जयावचनन्द्रष्टव्यम्। तत्र यदा दिनद्वयेऽप्येतद्वैषम्येमध्याह्नैकदेशव्यापिनी तदा पूर्वदिने तन्महत्त्वञ्चेतितदेवोपादेयम्। उत्तरदिने तन्महत्त्वे किम्महत्त्वगुणेनतदुपादेयं? किं वा मातृविद्धत्वगुणेन पूर्वमुपादेयमिति?संशये पूर्वमिति ब्रूमः। परस्य नागविद्धत्वदोषोपेतत्वात्पूर्वस्य च तदभावात्। एतदेवाभिप्रेत्य स्कन्दपुराणेपट्यते
“ज्यैष्ठे च वंटसावित्री तथानङ्गत्रयोदशी। विनायकचतुर्थी च कर्त्तव्या संमुखी तिथिरिति”। विना-यकव्रतवन्नागव्रतेऽपि चतुर्थी मध्याह्नव्यापिनी ग्राह्या। नागव्रतञ्च कूर्मपुराणे दर्शितम्।
“तिथौ युगाह्वयायाञ्चसमुपोष्य यथाविधि। शङ्खपालादिनागानां शेषस्य चमहात्मनः। पूजा कार्या पुष्पगन्धक्षीराप्यायनपूर्वकम्। विषाणि तस्य नश्यन्ति नच तान् घ्नन्ति पन्नगाः” इति। युगाह्वया चतुर्थी। मध्याह्नव्यापित्वञ्च देवलेनोक्तम्
“युगमध्यन्दिने यत्र तत्रोपोष्य फणीश्चरान्। क्षीरेणा-प्याय्य पञ्चम्यां पूजयेत्प्रयतोनरः। विषाणि तस्य नश्यन्तिन तान् हिंसन्ति पन्नगाः” इति विनायकचतुर्थीनागचतु-र्थ्योरियान्विशेषः। एकभक्तन्यायेन मध्याह्रव्याप्तेः षोढा-[Page2868-a+ 38] भेदे सति यदा परेद्युरेव मध्याह्नव्याप्तिस्तदा विनायकचतुर्थी परा। इतरेषु तु पञ्चसु भेदेषु जयायोगस्यप्रशस्तत्वात् पूर्वेद्युरेव सा भवति। यदा तु पूर्वे-द्युरेव मध्याह्नव्यापिनी तदा नागचतुर्थी पूर्वा। इतरेषुतु पञ्चसु भेदेषु पञ्चमीयोगस्य प्रशस्तत्वात् उत्तरा-भवति। तत्प्राशस्त्यञ्च पूजयेदिति वचनादवसीयते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थ¦ mfn. (-र्थः-र्था or र्थी-र्थं) Fourth. f. (-र्थी) The fourth lunation. E. चतुर् four. डट् थुक् aff. चतुर्णी पूरणं डट् थुक् च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थ [caturtha], a. (र्थी f.) चतुर्णां पूरणः डट् युक् च] The fourth. -र्थः The fourth letter of any class. -र्थम् A quarter, a fourth part. -अंश a. receiving a fourth part. (-शः) a quarter or fourth part. -आश्रमः the fourth stage of a Brāhmaṇa's religious life, Saṁnyāsa. -फलम् the second inequality or equation of a planet. -भक्त a. eating the fourth meal. -भाज् a. receiving a fourth part of every source of income from the subjects, as a king; (this is allowed only in times of financial embarrassments, the usual share being a sixth.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थ mf( ई)n. ( g. याजका-दिGan2ar. 100 ) the 4th AV. VS. TS. etc.

चतुर्थ m. the 4th letter in the first 5 classes of consonants( घ्, झ्, ढ्, ध्, भ्) RPra1t. VPra1t. Ka1s3.

चतुर्थ m. " 4th caste " , a शूद्रL.

चतुर्थ n. " constituting the 4th part " , a quarter Gaut. x , 38

चतुर्थ n. (for तुष्टय; ifc. )a collection of 4 DivyA7v. xxxiii

चतुर्थ f. ( scil. विभक्ति)the termination of the 4th case , dative case Pa1n2.

चतुर्थ f. = तुर्-भागीयाS3ulbas. iii , 26

चतुर्थ र्थक, र्यSee. p.385.

"https://sa.wiktionary.org/w/index.php?title=चतुर्थ&oldid=355189" इत्यस्माद् प्रतिप्राप्तम्