चतुर्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्थः, त्रि, चतुर्णां पूरणः । (“तस्य पूरणेडट् ।” ५ । २ । ४८ । इति डट् । ततः “षट्कतिपय- चतुरां थुक् ।” ५ । २ । ५१ । इति थुक् ।) चतुर्थसंख्यापूरणः । इति मुग्धबोधम् ॥ चौटा इत्यादि भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=चतुर्थः&oldid=499497" इत्यस्माद् प्रतिप्राप्तम्