चतुर्बाहु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्बाहु¦ पु॰ चत्वारोबाहवोऽस्य।

१ विष्णौ
“पीतवासाश्चतु-र्बाहुः शङ्खचक्रगदाधरः” भाग॰

८ ।

१७ ।

२ ।

२ चतुर्भु-जयुक्तमात्रे त्रि॰।

३ चतुष्कोणे क्षेत्रे च न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्बाहु/ चतुर्--बाहु mfn. four-armed Pan5cat. v , 8 , 8/9

चतुर्बाहु/ चतुर्--बाहु mfn. ( विष्णु) BhP. viii , 17 , 4

चतुर्बाहु/ चतुर्--बाहु m. N. of शिव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son and commander of भण्ड. Br. IV. २१. ८०; २६. ४७, ७२.

"https://sa.wiktionary.org/w/index.php?title=चतुर्बाहु&oldid=429369" इत्यस्माद् प्रतिप्राप्तम्