चतुर्भुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्भुजः, पुं, (चत्वारो भुजा यस्य ।) विष्णुः । इत्यमरः । १ । १ । २० ॥ (यथा, देवीभाग- वते । १ । ७ । ५ । “विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्द्दनम् । चतुर्भुजं महावीर्य्यं दुःखहा स भविष्यति ॥” वटिकौषधविशेषः । यथा, -- “मृतसूतस्य भागौ द्वौ भागैकं हेमभस्मकम् । उगकस्तूरिका चैव हरितालञ्च तत्समम् ॥ सर्व्वं खल्लतले पिष्ट्वा कन्यास्वरसमर्द्दितम् । एरण्डपत्रैरावेष्ट्य धान्यगर्भे दिनत्रयम् ॥ मंस्थाप्य तत उद्धृत्य सर्व्वरोगेषु योजयेत् । एतहमायनवरं त्रिफलामधुमद्दितम् ॥ तद्यथाग्निबलं खादेद्बलीपलितनाशनम् । अपस्मारे जरे कासे शोषे मन्दानले क्षये ॥ हस्तकम्पे शिराःकम्पे गात्रकम्पे विशेषतः । वातपित्तसमुत्थांश्च कफजं नाशयेदुध्रुवम् ॥ सर्व्वौघधिप्रयोगैर्ये व्याधयो न निव्रर्त्तिताः । कर्म्मभिः पश्वभिश्चैव योजयेद्रसराजतः ॥ चतुर्भजो रसो नाम महेशेन प्रकाशितः । क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ॥” इति चतुर्भुजो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे उन्मादाधिकारे ॥ स्त्रियां गायत्रीरूपा महाशक्तिः । यथा, देवी- भागवते । १२ । ६ । ४७ । “चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥” चतुर्भुजविशेष्टे, त्रि । यथा, देवीभागते । १ । १५ । ५६ । “तदा शान्ता भगवती प्रादुरास चतुर्भुजा । शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्भुज पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।20।1।4

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्भुज¦ पु॰ चत्वारो भुजा यस्य।

१ विष्णौ
“चतुरात्माचतुर्व्यूहश्चतुर्दष्ट्रोश्चतुर्भुजः” विष्णुस॰।

२ तदवतारेवासुदेवे नन्दनन्दने च
“तेनैव रूपेण चतुर्भुजेन सह-स्वबाहो। भव विश्वमूर्त्ते!” गोवा।
“तमद्भुतं बाल-कमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्” भाग॰

१० ।

६ ।

९ । श्लो॰

३ चतुर्बाहुयुक्ते त्रि॰।
“मुक्तकेशीं चतुर्भु-जाम्” श्यामाध्यानम्।
“सवाल आसीद्वपुषा चतु-र्भुजः” (शिशुपालः) माधः।

४ चतुष्कोणे क्षेत्रे न॰। भुनक्ति भुज--क चतुर्ण्णीं धर्म्मार्थकामानां भुजः।

५ धर्म्मार्थकामगोक्षभाजने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्भुज¦ m. (-जः)
1. A name of VISHNU
2. An equilateral tetragon. E. चतुर् four, and भुज an arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्भुज/ चतुर्--भुज (in comp. )4 arms BhP. iv , vi

चतुर्भुज/ चतुर्--भुज mf( आ)n. four-armed MBh. iii , 16424 R. i BhP. iv

चतुर्भुज/ चतुर्--भुज mf( आ)n. quadrangular

चतुर्भुज/ चतुर्--भुज m. विष्णुor कृष्ण(See. Bhag. xi , 46 ) R. vi Ragh. Pan5cat. BhP. i

चतुर्भुज/ चतुर्--भुज m. N. of गणे-शGal.

चतुर्भुज/ चतुर्--भुज m. a quadrangular figure

चतुर्भुज/ चतुर्--भुज m. N. of a दानवHariv. 12934

चतुर्भुज/ चतुर्--भुज m. of the instructor of (the author of a Comm. on SkandaP. ) रामा-नन्द

चतुर्भुज/ चतुर्--भुज m. of the father of शिव-दत्त

"https://sa.wiktionary.org/w/index.php?title=चतुर्भुज&oldid=355608" इत्यस्माद् प्रतिप्राप्तम्