चतुर्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्मुख¦ पु॰ चत्वारि मुखान्यस्य।

१ चतुरानने वेधसिचतुराननशब्दे दृश्यम्।
“चतुर्वर्गफलं ज्ञानं काला-वस्थाश्चतुर्युगम्। चतुर्वर्ण्णमयोलोकस्त्वत्तः सर्व्वं चतु-र्मुखात्” मनुः।

२ चतुर्द्वारे गृहे न॰। चतुर्ण्णांमुखानां समाहारः ङीप्।

३ चतुर्षु मुखेषु स्त्री। चतुर्मुखसमीरिताः” कुमा॰।
“चतुर्भिर्मुखैः समीरिताःवाक्ये उत्तरपदद्विगुः। समाहारे चतुर्मुखी स्यात्।

४ औषधभेदे पु॰ तल्लक्षणं वैद्यके यथा
“रसगन्धकलौन्हाभ्रंसमं सूताङ्घ्रि हेम च। सर्वं-खल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम्। एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम्। संस्पाप्य तत उद्धृत्यसर्वरोगेषु योजयेत्। एतद्रसायनवरं त्रिफलामधु-संयुतम्। तद्यथाग्निबलं खादेत् वलीपलितनाश-नम्। क्षयमेकादशविधं कासं पञ्चविधं तथा। कुष्टमष्टादशविधं पाण्डुरोगान् प्रमेहकान्। शूलं श्वासञ्चहिक्काञ्च मन्दाग्निं चाम्लपित्तकम। व्रणान् सर्वा-नाम्रवातविसर्पं विद्रषिं तथा। अपस्मारग्रहोन्मादान्सर्पार्शांसि त्वगामयान्। क्रमेण सेवितं हन्ति वृक्ष-मिन्द्राशनिर्यथा। पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकार-णम्। चतुर्भुखेण देवेन कृष्णात्रयेण सूचितम”। चतुर्मुखप्रकाशितत्वाटस्य चतुर्मखत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्मुख¦ m. (-खः)
1. The deity BRAHMA.
2. A preparation of mercury. E. चतुर् and मुख a face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्मुख/ चतुर्--मुख (in comp. )4 faces Kum. ii , 17 Page385,1

चतुर्मुख/ चतुर्--मुख mfn. " four-faced " , in comp.

चतुर्मुख/ चतुर्--मुख mfn. four-pointed (an arrow) Hariv. 10630

चतुर्मुख/ चतुर्--मुख m. N. of ब्रह्माMBh. iii R. i BhP. iii , 8 , 16 Katha1s. xx

चतुर्मुख/ चतुर्--मुख m. of विष्णुHariv. 12344 Ragh. x , 23

चतुर्मुख/ चतुर्--मुख m. of शिव(See. -त्व) MBh. xiii , 6393

चतुर्मुख/ चतुर्--मुख m. of a दानवHariv. 12934

चतुर्मुख/ चतुर्--मुख m. (in music) a kind of measure

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ब्रह्मा (s.v.) as वेदराशी with गायत्रि and सावित्रि; acted as उद्गात for Soma's राजसूय and officiated as priest for उमा's marriage; फलकम्:F1: M. 4. 7-१२; 6. २५; २३. २०; ५३. 7; १५४. ४८३.फलकम्:/F three अवस्तस् of: as ब्रह्मा, काल and पुरुष, creating, destroying and as being indifferent; hence three गुणस्, three agnis, three Vedas and three worlds. फलकम्:F2: वा. 5. १५-17.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=चतुर्मुख&oldid=429370" इत्यस्माद् प्रतिप्राप्तम्