चतुर्युग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्युगम्, क्ली, चतुर्णां युगानां समाहारः । इति व्याकरणममरटीका च ॥ (चत्वारि युगानि यत्र इति विग्रहे चतुर्युगविशेष्टे, त्रि । यथा, रघौ । १० । २२ । “चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ॥” “चत्वारि युगानि कृतत्रेतादीनि यासु ताः चतुर्युगाः कालावस्थाः कालपरिमाणम् ॥” इति तट्टीकायां मल्लिनाथः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्युग¦ न॰ चतुर्णां युगानां समाहारः पात्रादि॰ न ङीप्-स्त्रीत्वे। सत्यत्रेताद्वापरकलिरूपेषु चतुर्षु युगेषु
“तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्। सूर्य्यावद्-सङ्ख्यया द्वित्रिसागरैरयुताहतैः

४३

२०

००

० । सन्ध्या-सन्ध्यांशसहितं बिज्ञेयं तच्चतुर्युगम्” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्युग¦ n. (-गं) The aggregate of the four Yugs or ages of the Hindus, a Mahayuga or 4,320,000 years. E. चतुर् four, and युग an age. [Page260-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्युग/ चतुर्--युग n. ( g. पात्रा-दि)the 4 युगs (or ages of the world) combined (= a महा-युगSee. ) Mn. i , 71 MBh. xii , 11227 Hariv. 516 etc.

चतुर्युग/ चतुर्--युग mf( आ)n. ( चत्)= -युक्तRV. ii , 18 , 1

चतुर्युग/ चतुर्--युग mf( आ)n. comprising the 4 युगs Ragh. x , 23.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CATURYUGA : (See Manvantara).


_______________________________
*2nd word in right half of page 180 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चतुर्युग&oldid=429374" इत्यस्माद् प्रतिप्राप्तम्