चतुर्वर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ग पुं।

धर्मार्थकाममोक्षचतुर्वर्गः

समानार्थक:चतुर्वर्ग

2।7।57।2।2

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

अवयव : धर्मः,मोक्षः

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ग¦ पु॰

६ त॰। धर्म्मार्थकाममोक्षसमुदाये
“चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ग¦ m. (-र्गः)
1. The four objects of human pursuit collectively see चतुर्भद्र।
2. Any assemblage of four things. E. चतुर् four, and वर्ग class.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ग/ चतुर्--वर्ग m. a collection of 4 things( e.g. = भद्र) Ragh. x , 23 HYog. i , 15 Hit.

"https://sa.wiktionary.org/w/index.php?title=चतुर्वर्ग&oldid=355777" इत्यस्माद् प्रतिप्राप्तम्