चतुर्वर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ण¦ m. (-र्णः)
1. The four classes of Hindus.
2. Four principal colours.
3. Four letters. E. चतुर्, and वर्ण tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्वर्ण/ चतुर्--वर्ण (in comp. )the 4 castes ; 4 principal colours W.

चतुर्वर्ण/ चतुर्--वर्ण four letters W.

"https://sa.wiktionary.org/w/index.php?title=चतुर्वर्ण&oldid=355786" इत्यस्माद् प्रतिप्राप्तम्