चतुर्विद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्विद्या¦ स्त्री चतस्रः विद्या संज्ञात्वात् कर्म्म॰।

१ ऋग्यजुःसामाथर्वाख्यासु विद्यासु। चतस्रोवेदरूपा विद्याअस्य।

२ चतुर्वेदाभिज्ञे। ततः स्वार्थे चतुर्वर्णा॰ ष्यञ् अनु-शतिका॰ उभयपदवृद्धिः। चातुर्वेद्य चतुर्वेदाभिज्ञे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्विद्या/ चतुर्--विद्या f. g. अनुशतिका-दि.

"https://sa.wiktionary.org/w/index.php?title=चतुर्विद्या&oldid=355949" इत्यस्माद् प्रतिप्राप्तम्