चतुष्पद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पदः, पुं, (चत्वारि पदानि यस्य ।) पशुः । (यथा, बृहत्संहितायाम् । २१ । १७ । “तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥”) करणविशेषः । इति मेदिनी । दे । ४८ ॥ तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “चतुष्पदभवो मर्त्यः सदाचारविवर्जितः । स्वल्पवित्तः क्षीणदेहश्चतुष्पादधनान्वितः ॥” “मेषवृषसिंहराशयः मकरपूर्ब्बार्द्धंधनुःपरार्द्धञ्च ।” इति दीपिका ॥ (चतुष्पदविशिष्टे । त्रि । यथा, महाभारते । १ । ९० । ११ । “चतुष्पदं द्विपदञ्चापि सर्व्वमेवं भूता गर्भभूता भवन्ति ॥” व्याधिनिवारणोपायाः । यथा, -- “वैद्यो व्याध्युपसृष्टस्तु भेषजं परिचारकः । एते पादाश्चिकित्सायाः कर्म्मसाधनहेतवः ॥ गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् । व्याधिमल्पेन कालेन महान्तमपि साधयेत् ॥ वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः । उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे ॥ वैद्यस्तु गुणवानेकस्तारयेदातुरान् सदा । प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि ॥ तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती । लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः । सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥ आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि । आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते ॥ प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् । युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् ॥ दोषघ्नमम्लानिकरमविकारि विपर्य्यये । समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ॥ स्निग्धोऽजुगुप्सुर्ब्बलवान् युक्तो व्याधितरक्षणे । वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥” इति सुश्रुते सूत्रस्थाने ३४ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पद¦ पुंस्त्री चत्वारि पदानि चरणा अस्य।

१ चतुश्चरणेगवादौ जन्तौ स्त्रियां जातित्वात् ङीष्।

२ तिय्यर्द्धरूपेध्रुवकरणभोदे न॰। करणशब्दे

१६

९० पृ॰ सू॰ सि॰ वाक्येदृश्यम्। अस्य शब्दक॰ पुंस्त्वोक्तिः सौरागमविरुद्धा।
“मृगधनुराद्यान्त्यार्द्धे वृषाजसिहाश्चतुश्चरणाः” ज्यो॰त॰ उक्तेषु

३ मकराद्यार्द्धधनुरन्त्यार्द्धमेषवृषसिंहराशिषुपु॰। स्त्रीणां

४ करणभेदे न॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पद¦ nf. (-दं-दी) Verse, a metre of stanzas especially consisting of four Padas or lines. m. (-दः) An animal with four legs, a quadruped. E. चतुर् four, and पद for पाद a foot also read चतुष्पाद चत्वारि पदानि चरणा अस्य।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पद/ चतुष्--पद (in comp. )4 पादs Ma1lav. i , 19/20

चतुष्पद/ चतुष्--पद n. sg. or pl. , 4 partitions or divisions AgP. xl , 16 and 18

चतुष्पद/ चतुष्--पद mf( आ)n. ( चत्) , quadruped MBh. VarBr2S. xxi

चतुष्पद/ चतुष्--पद mf( आ)n. consisting of 4 पादs TS. iii , 2 , 9 , 1 S3Br. xi AitBr. i , 7 ChUp. RPra1t. Ma1lav. ii

चतुष्पद/ चतुष्--पद mf( आ)n. consisting of 4 words VPra1t.

चतुष्पद/ चतुष्--पद mf( आ)n. comprising 4 partitions or divisions VarBr2S. liii , 55

चतुष्पद/ चतुष्--पद mf( आ)n. (in alg. ) tetranomial

चतुष्पद/ चतुष्--पद m. a quadruped W.

चतुष्पद/ चतुष्--पद m. (= पाशव?)a kind of coitus L.

चतुष्पद/ चतुष्--पद m. ( pl. )certain zodiacal signs (viz. मेष, वृष, सिंह, मकर-पूर् वा-र्ध, धनुः-परा-र्ध) Laghuj. i , 11 ff.

चतुष्पद/ चतुष्--पद m. N. of a shrub W.

चतुष्पद/ चतुष्--पद n. N. of a particular करणVarBr2S. ic , 5 and 8 Su1ryas. ii , 67

"https://sa.wiktionary.org/w/index.php?title=चतुष्पद&oldid=356321" इत्यस्माद् प्रतिप्राप्तम्