चतुस्त्रिंशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुस्त्रिंशत्, स्त्री, चतुरधिका त्रिंशत् । चौत्रिश् इति भाषा ॥ इति ज्योतिषम् ॥ (यथा, ऋग्वेदे । १ । १६२ । १८ । “चतुस्त्रिंशद्बाजिनो देवबन्धो र्वंक्त्रीरश्वस्य स्वधितिः समेति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुस्त्रिंशत्¦ स्त्री चतुरधिका त्रिंशत्। (चौतिश)

१ चतुर-धिकत्रिंशत्संख्यायां

२ तत्संख्येये च। पूरणे डट्। चतुस्त्रिंश तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुस्त्रिंशत्/ चतुस्--त्रिंशत् f. ( चत्)34 RV. i , 162 , 18 ; x , 55 , 3 VS.

"https://sa.wiktionary.org/w/index.php?title=चतुस्त्रिंशत्&oldid=499503" इत्यस्माद् प्रतिप्राप्तम्