चत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत् [cat], 1 U. (चतति-ते)

To ask, beg, request.

To go. -Caus. (चातयति-ते)

To cause to hide.

To scare, terrify.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत् cl.1. चतति, " to hide one's self. "See. चतत्and चत्त; to go Naigh. ii , 14 ; P. and A1. to ask , beg (= चद्) Dha1tup. xxi , 5 : Caus. चातयति, ते( aor. अचीचत्तम्, अचीचतेTA1r. ii , 4 , 5 f. ) , " to cause to hide " , scare , frighten away RV. iv , 17 , 9 ; x , 155 , 1 AV. iv , xix (See. निश्-, प्र-, वि-; See. also चातक, चातन, चात्त्र.)

"https://sa.wiktionary.org/w/index.php?title=चत्&oldid=356553" इत्यस्माद् प्रतिप्राप्तम्