चत्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वरम्, क्ली, (चत्यते स्वीक्रियते इति । चत + “कॄ गॄ शॄ वृ चतिभ्यः ष्वरच् ।” उणां । २ । १२१ । इति ष्वरच् ।) स्थण्डिलम् । होमार्थपरिष्कृता भूमिः । अङ्गनम् । इत्यमरः । २ । ७ । ८ ॥ उठान चाताल इति च भाषा ॥ (चतसृणां रथ्यानां सङ्गमः । इति शब्दार्थचिन्तामणिः ॥ यथा, महाभारते । ३ । १५ । २० । “अनुरथ्यासु सर्व्वासु चत्वरेषु च कौरव ! । बलं बभूव राजेन्त्र ! प्रभूतगजवाजिमत् ॥” नानाजनपदेभ्यः समागतानां वासस्थानम् । मठ इति भाषा ॥ यथा, कथासरित्सागरे । ६ । ४१ । “कृत्वा तांश्चणकान् पिष्टान् गृहौत्वा जलकुम्भि- काम् । अतिष्ठं चत्वरे गत्वा छायायां नगराद्वहिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वर नपुं।

प्राङ्गणम्

समानार्थक:अङ्गण,चत्वर,अजिर

2।2।13।1।4

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

चत्वर नपुं।

यागार्थं_संस्कृतभूमिः

समानार्थक:स्थण्डिल,चत्वर

2।7।18।1।3

वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे। चषालो यूपकटकः कुम्बा सुगहना वृतिः॥

अवयव : यज्ञवेदिः,यज्ञशालापरितनिबिडवेष्टनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वर¦ न॰ चत--ष्वरच्।

१ स्थण्डिले होमाथ कृतसंस्कृतभूभागे

२ गृहाद्बहिरङ्गने (उठान) (चाताल) इति चख्याते

३ स्थाने अमरः
“गृह्यन्तां गृहवास्तूनि कार्य्यन्तांत्रिकचत्वराः” हरि॰

११

६ अ॰।

४ नानाजनस्थानानांवासस्थाने
“सहि श्रेष्ठिचत्वरे प्रतिवसति” मृच्छ॰।
“न चत्वरे निशि तिष्ठेत् निगूढः” भा॰ उ॰

३६ अ॰। (चोतारा)

५ ख्याते स्थाने
“चत्वरान् राजमार्गांश्चसमानन्तःपुराणि वः” हरिवं॰

११

६ अ॰।

६ चतृसृणांरथ्यानां सङ्गमे शब्दार्थचि॰।
“अनुरथ्यासु सर्वासु चत्व-रेषु च कौरव!” भा॰ व॰

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वर¦ n. (-रं)
1. A levelled spot of ground prepared for a sacrifice.
2. A court yard. E. चत् to ask, Unadi affix ष्वरच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वरम् [catvaram], [चत्-ष्वरच् Uṇ.2.121]

A quadrangular place or courtyard.

A place where many roads meet; स खलु श्रेष्ठिचत्वरे निवसति Mk.2.

A levelled spot of ground prepared for a sacrifice.

A collection of four chariots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वर n. rarely m. ([ Hariv. 6499 ff. R. v , 49 , 15 ]) a quadrangular place , place in which many ways meet , cross-way MBh. etc.

चत्वर n. a levelled spot of ground prepared for a sacrifice L.

चत्वर त्वारिंश, etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=चत्वर&oldid=356579" इत्यस्माद् प्रतिप्राप्तम्