चत्वारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वारः, त्रि, (चतुर्शब्दस्य प्रथमाविभक्तेर्बहु- वचनेन सिद्धेस्तथात्वम् ।) चतुःसंख्या । चारि इति भाषा ॥ इति व्याकरणम् ॥ तद्वाचकानि । वेदः १ ब्रह्मास्यम् २ वर्णः ३ समुद्रः ४ हरिबाहुः ५ स्वर्दन्तिदन्तः ६ सेनाङ्गम् ७ उपायः ८ यामः ९ युगम् १० आश्रमम् ११ वृत्तपादः १२ । इति कविकल्पलता ॥ चतुःसंख्याविशिष्टे त्रि । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=चत्वारः&oldid=133728" इत्यस्माद् प्रतिप्राप्तम्