चत्वारिंशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वारिंशत्, स्त्री, (चत्वारो दशतः परिमाण- मस्याः । “पङ्क्तिविंशतीति ।” ५ । १ । ५९ । इति निपातनात् साधुः ।) संख्याविशेषः । इति ज्योतिषम् ॥ चल्लिश इति भाषा ॥ (यथा, भागवते । ४ । १ । ६० । “तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वारिंशत्¦ स्त्री चतस्रोदशतयः परिमाणमस्याः।
“पङ्क्ति-विंशतित्रिंशच्चत्वारिंशत्” इत्यादि” पा॰ नि॰। (चाल्लिश)

१ संख्यायां

२ तत्संख्येये च। ततः पूरणे तमप्। चत्वा-रिंशत्तम तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वारिंशत् [catvāriṃśat], f. Forty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चत्वारिंशत् f. ( Pa1n2. 5-1 , 59 ; fr. चत्वारि[ n. pl. ] and दशत्, a decad) 40 RV. i , 126 , 4 ; ii , 18 , 5 VS. etc.

चत्वारिंशत् f. ([ cf. ? ; Lat. quadraginta.])

"https://sa.wiktionary.org/w/index.php?title=चत्वारिंशत्&oldid=499504" इत्यस्माद् प्रतिप्राप्तम्