चन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) चनति । इति दुर्गादासः ॥

चन, म हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) म, चनयति । इति दुर्गादासः ॥

चन, व्य असाकल्यम् । अकार्त् स्न्यम् । यथा । किञ्चन । इत्यमरभरतौ ॥ (“किमः क्त्यन्तात् चित्चनौ ।” इति सूत्रेण ।) प्रत्ययोऽयं विभ- क्त्यन्तकिम्शब्दादुत्तरे भवति । इति मुग्धबोधम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन अव्य।

असाकल्यम्

समानार्थक:स्थूलोच्चय,चित्,चन

3।4।3।2।4

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन¦ हिंमे भ्वा॰ प॰ सक॰ सेट्। चनति अचनीत्--अचा-नीत् चचान चेनतुः। मित् णिचि चनयति ते।

चन¦ शब्दे तु॰ प्र॰ अक॰ सेट्। चनति अचा (च) नीत्चचान चेनतुः। णिचि चानयति।

चन¦ अव्य॰ चन--शब्दे अच्। असाकल्ये
“असाकल्ये तुचिच्चन” इत्यमरः। समुच्चायार्थकचशब्देन नञः समासइत्यन्ये
“युवोरिदापश्चन प्र मिणन्ति व्रतं वाम्” ऋ॰

२ ।

२४ ।

१२ ।
“चनेत्येतत्पदद्वयसमुदायः। ऐकपद्यं त्वध्यापकभाम्प्रदायिकम्।

२ नेत्यर्थे
“पूर्वीश्चन प्रसितयस्तरन्ति” [Page2882-b+ 38] ऋ॰

७ ।

३२ ।

१३ ।
“चनेति समुदायो नेत्यर्थे” भा॰।

३ अप्यर्थे
“स्वप्नश्चनेदनृतस्य प्रयोता” ऋ॰

७ ।

८६ ।

६ ।
“स्वप्नश्चन स्वप्नोऽपि” भा॰।
“महिम्न एषां पितरश्चने-शिरे” ऋ॰

१० ।

५६ ।

४ । पितरश्चन पितरोऽपि” यत्तुमुग्धवो॰
“किमःक्त्यन्ताच्चिच्चनौ” विभक्त्यन्तात् किमःचिच्चनप्रत्ययौ विहितौ तच्चिन्त्यम् अप्यर्थकेन असाकल्या-र्थेन वा चनशब्देन गतार्थत्वात् कदाचन कथञ्चने-त्यादौ कदापि कथप्रपीत्यर्थलाभात् न प्रत्ययान्तरकल्प-नम्। प्रागुक्तप्रयोगे किमोऽभावेऽपि प्रयोगदर्शनात् किमइत्यस्य प्रार्यिकत्वकल्पनेऽपि चनप्रत्यये परे पूर्ब्बसुपःलोपापत्तेश्च। तन्मते चित्त्वेन प्रत्ययस्याव्ययसज्ञकत्वात्तयोश्चित्त्वाभावेनानव्ययत्वापत्तेः स्वरबैलक्षण्यानुपपत्तेश्च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन¦ r. 1st. and 10th cls. (चनति, चानयति) To hurt, to injure in any man- ner, to wound or kill, &c.
2. To believe, to confide.
3. To make a sound. भ्वा-पर सक-सेट् | चुरा-पर-सक-सेट् |

चन¦ ind. A particle affixed to certain words, giving them an indefinite signification, as कदा when, कदाचन some, when, at sometime, कः who, कश्चन some one; see चित् E. कन् to sound, affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन [cana], ind. Not, not also, even not; आपश्चन प्र मिनाति व्रतं वाम् Rv.2.24.12; (not used by itself, but found used in combination with the pronoun किम् or its derivatives, such as कद्, कथं, क्व, कदा, कुतः to which it imparts an indefinite sense; see under किम्). Note: Some regard चन to be not a separate word, but a combination of च and न.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन ind. ( च नSV. )and not , also not , even not , not even (this particle is placed after the word to which it gives force ; a preceding verb is accentuated [ Pa1n2. 8-1 , 57 ] ; in Vedic language it is generally , but not always , found without any other neg. particle , whereas in the later language another neg. is usually added e.g. आपश् चनप्र मिनन्ति व्रतं वां, " not even the waters violate your ordinance " RV. ii , 24 , 12 ; ना-ह विव्याच पृथिवी चना-इनं, " the earth even does not contain him " , iii , 36 , 4 ; in class. Sanskrit it is only used after the interrogatives क, कतर, कतम, कथम्, कद्, कदा, किम्, कुतस्, क्व, making them indefinite) RV. AV. etc. also RV. i , 139 , 2 ; vi , 26 , 7 ; viii , 78 , 10.

"https://sa.wiktionary.org/w/index.php?title=चन&oldid=356669" इत्यस्माद् प्रतिप्राप्तम्