चनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनस्¦ न॰ चाय् पूजादौ
“चायतेरन्ने ह्रस्वश्च” उणा॰ असुन्चात् नुट्।

१ भक्ते उज्ज्व॰।
“चनो धाः सहसोयहो” ऋ॰

१ ।

२ ।

६ ।

१० ।
“चनोदधिष्व पचतोत सोमम्” निरुक्तधृतश्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनस्¦ n. (-नः) Food, E. च असुन् Unadi affix, and नुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनस् [canas], n. Ved.

Food.

Delight, satisfaction, pleasure; सुते दधिष्व नश्चनः Rv.1.3.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनस् n. " delight , satisfaction " , only with धाP. and A1. to delight in , be satisfied with( acc. or loc. ) , enjoy RV. VS. viii , 7 (See. स-and स-चनस्.)

चनस् etc. See. 2. चन्.

"https://sa.wiktionary.org/w/index.php?title=चनस्&oldid=356696" इत्यस्माद् प्रतिप्राप्तम्