चनिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनिष्ठ¦ त्रि॰ चनोन्नम् उपचारात् तद्वान् ततः अतिशये इष्ठन्डिद्वद्भावे टिलोपः। अन्नवत्तमे
“अस्मे वो अस्तु सुम-तिश्चनिष्ठा” ऋ॰

७ ।

५७ ।

४ ।
“चनिष्ठा अन्नवत्तमा” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनिष्ठ [caniṣṭha], n. Containing or granting much food; चनिष्ठं पित्वो ररते विभागे Rv.5.77.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चनिष्ठ mfn. (superl. fr. चनस्)very acceptable RV.

चनिष्ठ mfn. very favourable , very gracious , vii , 57 , 4 ; 70 , 2 and 5 .

"https://sa.wiktionary.org/w/index.php?title=चनिष्ठ&oldid=356712" इत्यस्माद् प्रतिप्राप्तम्