चन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दनः, पुं, क्ली, (त्तन्दयति आह्लादयतीति । चदि आह्लादे + णिच् + ल्युः ।) स्वनामख्यातवृक्षः । (यथा, गोः रामायणे । ५ । ७४ । ३ । “चन्दनांस्तिलकांश्चूतानशोकान्सिन्धुवारकान् ॥” तथा च पञ्चतन्त्रे । १ । ४२ । “विना मलयमन्यत्र चन्दनं न प्ररोहति ॥”) तत्पर्य्यायः । गन्धसारः २ मलयजः ३ भद्रश्रीः ४ । इत्यमरः । २ । ६ । १३१ ॥ श्रीखण्डम् ५ महा- र्हम् ६ श्वेतचन्दनम् ७ गोशीर्षम् ८ तिल- पणम् ९ मङ्गल्यम् १० मलयोद्भवम् ११ गन्ध- राजम् १२ सुगन्धम् १३ सर्पावासम् १४ शीत- लम् १५ गन्धाढ्यम् १६ भोगिवल्लभम् १७ पाव- नम् १८ शीतगन्धः १९ । इति राजनिर्घण्टः ॥ तैलपर्णिकः २० चन्द्रद्युतिः २१ । इति भाव- प्रकाशः ॥ भद्रश्रियम् २२ हितम् २३ हिमम् २४ । इति रत्नमाला ॥ पटीरः २५ वर्णकः २६ भद्राश्रयः २७ सेव्यः २८ रौहिणः २९ । इति शब्दरत्नावली ॥ याम्यः ३० पीतसारः ३१ । इति जटाधरः ॥ अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शीतलत्वम् । स्वादे कियतकषाय- त्वम् । पित्तभ्रान्तिवमिज्वरक्रिमितृषासन्ताप- शान्तिकारित्वम् । वृष्यत्वम् । वक्त्ररोगनाशित्वम् । शरीरकान्तिवृद्धिकारित्वम् । लेपने कामवृद्धि- कारित्वम् । अतिसौरभ्यदत्वञ्च । इति राज- निर्घण्टः ॥ रूक्षत्वम् । तिक्तत्वम् । आह्लादन- त्वम् । लघुत्वम् । श्रमशीर्षरोगविषश्लेष्मास्रदाह- नाशित्वञ्च ॥ * ॥ श्रेष्ठचन्दनलक्षणं यथा, -- “स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् । ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ॥” इति भावप्रकाशः ॥ वानरविशेषः । इति हेमचन्द्रः । ३ । ३०५ ॥

चन्दनम्, क्ली, (चन्द्यते आह्लाद्यते अस्मादनेन वा इति । चदि ह्लादे + णिच् + ल्युट् ।) भद्रकाली । इति मेदिनी । ने । ६१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दन पुं-नपुं।

चन्दनः

समानार्थक:गन्धसार,मलयज,भद्रश्री,चन्दन

2।6।131।1।4

गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्. तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्.।

 : चन्दनविशेषः, रक्तचन्दनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दन¦ पु॰ न॰ चदि--ण्यन्तात् ल्यु। स्वतामख्याते मलयाच-[Page2883-a+ 38] लजे वृक्षविशेषे तद्भेदगुणादिकं भावप्र॰ उक्ते यथाश्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः। गन्ध-सारो मलयजस्तथा चन्द्रद्युतिश्च सः। स्वादे तिक्तंकषे पीतं छेदे रक्तं तनौ सितम्। ग्रन्थिकोटरसंयुक्तंचन्दनं श्रेष्ठमुच्यते। चन्दनं शोतलं रूक्षं तिक्तमाह्ला-दनं लघु। श्रमशोषविषश्लेष्मवृष्णापित्तास्रदाहनुत्। अथ पीतचन्दनम् (कलम्यक)।
“कालीयकन्तुकालीयं षीताभं हरिचन्दनम्। हरिप्रियं कालसारंतथा कालानुसार्यपि। कालीयकं रक्तगुणं विशेषा-तङ्गनाशनम्”। अथ रक्तचन्दनम्
“रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम्। तिलपूर्णं रक्तसारंतत्प्रवालफलं स्मृतम्। रक्तं शीतं गुरु स्वादु छर्दितृष्णाम्लपित्तहृत्। तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम्। तत्र पुंसि
“सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशि-शुनेव चन्दनः” शकु॰। क्लीवे
“विना मलयमन्यत्रचन्दनं न विवर्द्धते” पञ्चत॰।
“ततः कृत ह्निकाः सर्व्वेदिव्यचन्दनभूषिताः” भा॰ स॰

५७ अ॰।
“चन्द्रचन्दन-रोलम्बरुताद्युद्दीपनं मतम्” सा॰ द॰ तस्य शृङ्गारोद्दीप-कत्वमुक्तम्।

२ रक्तचन्दने न॰ मेदि॰

३ वानरभेदे पु॰हेम॰।

४ शारिवोषधौ स्त्री राजनि॰। (मधुखाली)नगरीसमीपस्थे

५ नदीभेदे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दन¦ mn. (-नः -नं) Sandal, (Sirium myrtifolium;) it implies either the tree, the wood, or the unctuous preparations of the wood, held in high estimation as perfumes. n. (-नं) Red Sandal wood: see रक्तच- न्दन। m. (-नः) A kind of ape. f. (-नी) The name of a river. E. चदि to gladden, to delight, affix णिच् ल्यु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दनः [candanḥ] नम् [nam], नम् [चन्द ण्यन्तात् ल्यु] Sandal, (the tree, the wood, or any unctuous preparation of the wood, held in high estimation as a perfume and refrigerant application); अनलायागुरुचन्दनैधसे R.8.71; मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् Ṛs.1.2; एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते Pt.5.2; विना मलयमन्यत्र चन्दनं न प्ररोहति 1.41.

Anything most excellent of its kind.

A kind of monkey; L. D. B. -Comp. -अचलः, -अद्रिः, -गिरिः the Malaya mountain; चन्दनाद्रेस्तदास्कन्दत्रासभ्रश्यदहिच्छलात् Rāj. T.4. 156. -उदकम् sandal-water; -दासः N. of a Character in the Mu. -पङ्कः Sandal-unguent. पयोधराश्चन्दनपङ्कचर्चिताः Ṛs.1.6. -पुष्पम् cloves.

सारः the most excellent sandal-wood; प्राज्ञः सुहृच्चन्दनसारलिप्तः Mb.12.167.41.

a kind of alkali (वज्रक्षार).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्दन mn. sandal (Sirium myrtifolium , either the tree , wood , or the unctuous preparation of the wood held in high estimation as perfumes ; hence ifc. a term for anything which is the most excellent of its kind g. व्याघ्रा-दि) Nir. xi. 5 MBh. R. etc. ( ifc. f( आ). Ragh. vi , 61 )

चन्दन m. N. of a divine being Lalit. i , 93

चन्दन m. of a prince

चन्दन m. = नकMr2icch. vi , 25

चन्दन m. N. of an ape R. iv , 41 , 3

चन्दन n. the grass भद्र-कालीL.

चन्दन n. N. of a river VP. ( v.l. for न्द्रा)

"https://sa.wiktionary.org/w/index.php?title=चन्दन&oldid=499506" इत्यस्माद् प्रतिप्राप्तम्