सामग्री पर जाएँ

चन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द् [cand], 1 P. [चन्दति, चन्दित]

To shine.

To be glad or rejoiced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द् (fr. श्चन्द्See. ) cl.1. दति( Nir. xi , 5 ) , to shine , be bright Dha1tup. iii , 31 ; to gladden ib. ; ([ cf. Lat. candeo , candela.])

"https://sa.wiktionary.org/w/index.php?title=चन्द्&oldid=356965" इत्यस्माद् प्रतिप्राप्तम्