चन्द्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रकम्, क्ली, (चन्द्र इव चन्द्रप्रभा इव कायतीति । कै + कः । वर्णसादृश्यात्तथात्वम् ।) सितमरि- चम् । इति राजनिर्घण्टः ॥

चन्द्रकः, पुं, (चन्द्र इव कायति प्रकाशते इति । कै + कः ।) वर्हनेत्रम् । मयूरपुच्छेर चा~द इति भाषा । तत्पर्य्यायः । मेचकः २ । इत्यमरः । २ । ५ । ३१ ॥ (यथा, गीतगोविन्दे । २ । ३ । “चन्द्रकचारुमयूरशिखण्डकमण्डलवलयित- केशम् ॥”) नखः । इति शब्दचन्द्रिका ॥ मत्स्यविशेषः । चा~दा माछ इति भाषा । अस्य गुणाः । अन- भिष्यन्दित्वम् । मधुरत्वम् । बलवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायः । चलत्पूर्णिमा २ चन्द्रचञ्चला ३ चन्द्रिका ४ । इति शब्दरत्ना- वली ॥ (मण्डलम् । यथा, माघे । ५ । ४० । “यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ॥” “चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनाम् ।” इति मल्लिनाथः ।) चन्द्रशब्दात् स्वार्थे के चन्द्रश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रक पुं।

पिच्छस्थचन्द्राकृतिः

समानार्थक:चन्द्रक,मेचक

2।5।31।1।2

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

वैशिष्ट्य : मयूरपिच्छः

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रक¦ पु॰ चन्द्र इव काथति कै--क। मयूरपुच्छस्थे चन्द्रा-कारे

१ पदार्थे अमरः।

२ नखे शब्दच॰

३ मत्स्यमेदे(चां टा) राजनि॰।
“चन्द्रकस्त्वनभिष्यन्दी मधुरो बलव-र्द्धनः” राजनि॰ तद्गुणाउक्ताः। स्वार्थे क।

४ चन्द्रशब्दाथजले पतितस्नेहांशस्य चन्द्राकारे

५ मण्डले च
“यां चन्द्रकै-मेदजलस्य महानदीनाम्” माघः।

६ सितमरिचे न॰राजनि॰

७ शिग्रुवीजे न॰ शब्दार्थचि॰ चन्द्रकोजातो-ऽप्य तारका॰ इतच्। चन्द्रकित जातचन्द्रके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रक¦ m. (-कः)
1. The moon.
2. A ring, a circle, (like the moon.)
3. The eye in a peacock's tail.
4. A finger nail.
5. A fish, (Chanda, HAM.) n. (-कं) Black pepper. E. चन्द्र the moon, and क affix of resemblance. चन्द इव कायति कै क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रकः [candrakḥ], 1 The moon.

The eye in a peacock's tail.

A finger-nail.

A circle of the moon's shape (formed by a drop of oil thrown into water). -कम् Black pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रक m. the moon Ma1lav. v , 7 ( ifc. f( इका). )

चन्द्रक m. a circle or ring shaped like the moon S3is3. v , 40

चन्द्रक m. a spot similar to the moon R. v , 42 , 3 and 5 Sus3r. ( ifc. f( इका). ) Ra1jat. iii , 382 (?)

चन्द्रक m. the eye in a peacock's tail Gi1t. ii , 3 Ra1jat. i , 260

चन्द्रक m. a finger-nail L.

चन्द्रक m. N. of a fish( v.l. दकL. ) Sus3r. i , 46 , 2 , 62

चन्द्रक m. N. of a poet Kshem. Ra1jat. ii , 16

चन्द्रक m. of an owl MBh. xii , 4944

चन्द्रक n. black pepper L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Candraka : m.: An owl.

Had a sharp beak and quick-moving eyes; he threatened the life of the mouse, Palita; the mouse requested the cat, Lomaśa, to protect him from the owl; when the mouse was safe with the cat, the owl left for his dwelling place 12. 136. 32, 53, 73, 82, 112, 114.


_______________________________
*5th word in right half of page p21_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Candraka : m.: An owl.

Had a sharp beak and quick-moving eyes; he threatened the life of the mouse, Palita; the mouse requested the cat, Lomaśa, to protect him from the owl; when the mouse was safe with the cat, the owl left for his dwelling place 12. 136. 32, 53, 73, 82, 112, 114.


_______________________________
*5th word in right half of page p21_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रक&oldid=499508" इत्यस्माद् प्रतिप्राप्तम्