सामग्री पर जाएँ

चन्द्रकान्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रकान्ति¦ न॰ चन्द्रस्येव कान्तिरस्य शुभ्रत्वात्।

१ रजतेरूप्ये,

६ त॰। तद्गुणादि भावप्र॰ उक्तं यथा(
“त्रिपुरस्य बघार्थाय निर्न्निमिषैर्विलोचनैः। नि-रीक्षयामास शिवः क्रोधेन परिपूरितः। अग्निस्तत्-कालमपतत्तस्यैकस्माद्विलोचनात्। ततोरुद्रः समभव-द्वैश्रानर इव ज्वलन्। द्वितीयादपतन्नेत्रादश्रुविन्दुस्तुवामकात्। तस्माद्रजतमुत्पन्नमुक्तवर्म्मसु योजयेत्। कृत्रिमञ्च भवेत्तद्धि वङ्गादिरसवोगतः। रूप्यन्तुरजतं तारञ्चन्द्रकान्ति सितप्रयम्। गुरुस्निग्धं मृदु-श्वेतं दाहे छेदे घनक्षयम्। वर्णाढ्यं चन्द्रवत् स्वच्छंरूप्यं नवगुणं शुभम्। कठिनं कृत्रिमं रूक्षं रक्तं पीतंदलं लघु। दाहच्छेदघनैर्नष्टं रूक्षं दुष्टं प्रकीर्त्ति-तम्। रूप्यं शीतं कषायाम्लं स्वादु पाकरसं सरम्। वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्। प्रमे-हादिकरोगांश्च नाशयत्यचिराद्ध्रुवम्। तारं शरीरस्य करोति तापं विद्धं वनं वलं यच्छति शुक्रनाशम्। वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् शोषयतिह्यशुद्धम्”। चन्द्रस्य

२ दीप्तौ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रकान्ति/ चन्द्र--कान्ति f. the brilliancy or lustre of the moon , moonlight W.

चन्द्रकान्ति/ चन्द्र--कान्ति f. N. of the moon's disc on the ninth day BrahmaP.

चन्द्रकान्ति/ चन्द्र--कान्ति m. N. of a hero of कालिकाVi1rac. xxx.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रकान्ति&oldid=357041" इत्यस्माद् प्रतिप्राप्तम्