चन्द्रबाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रबाला स्त्री।

एला

समानार्थक:पृथ्वीका,चन्द्रबाला,एला,निष्कुटी,बहुला

2।4।125।1।2

पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रबाला¦ स्त्री चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्घित्वात्।

१ स्थूलैलायाम् राजनि॰। अन्त्यस्थबमध्य इत्यन्ये।

२ औषधभेदे

६ त॰।

३ ज्योत्स्नायां

४ चन्द्रपत्न्थाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रबाला/ चन्द्र--बाला f. large cardamoms L.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रबाला&oldid=499511" इत्यस्माद् प्रतिप्राप्तम्