चन्द्रभागा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रभागा, स्त्री, (चन्द्रभागः पर्व्वतविशेषः स उत्पत्तिस्थानत्वेनास्त्यस्याः । “अर्श आदिभ्यो- ऽच् ।” ५ । २ । १२७ । इत्यच् ततष्टाप् । चन्द्र- भागात् पर्व्वतविशेषात् जाता इति वा ।) नदीविशेषः । इत्यमरः । १ । १० । ३४ ॥ तत्- पर्य्यायः । चन्द्रभागी २ चन्द्रिका ३ । इति शब्दरत्नावली ॥ सा तु काश्मीरदेशे प्रसिद्धा । तस्या उत्पत्तिर्यथा, -- मार्कण्डेय उवाच । “यत्र देवसभा भूता सानौ तस्य महागिरेः । तत्र जाता देवनदी शीताख्या वचनाद्विधेः ॥ स्नापयित्वा यथा चन्द्रं शीतातोयैर्म्मनोहरैः । चन्द्रं पपुर्ब्रह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः ॥ तदा शीताजलं चन्द्रस्नानयोगाच्च सामृतम् । भूत्वा निपतितं तस्मिन् वृहल्लोहितसंज्ञके ॥ तद्विवृद्धं तदा तोयं तस्मिन् सरसि निर्म्मलम् । तद्ददर्श स्वयं ब्रह्मा विवृद्धं साधु तज्जलम् ॥ तद्दर्शनाज्जलात्तस्मादुत्थिता कन्यकोत्तमा । चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ॥ भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते । तत्रैवाधिष्ठितं तोयं गदाग्रेण निशापतिः ॥ निर्भिद्य पश्चिभे पार्श्वे गिरिं तत्तु प्रवाहयत् । तत् सामृतजलं भित्त्वा बृहल्लोहितसंज्ञकम् ॥ कासारं सागरं जातं चन्द्रभागा नदी तु सा । सागरोऽपि तदा भार्य्यां चन्द्रभागां महानदीम् ॥ तेन तोयप्रवाहेण निनाय भवनं स्वकम् । एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ॥ चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा ।” इति कालिकापुराणे २२ अध्यायः ॥ अस्या जलस्य गुणः । सुशीतलत्वम् । दाहपित्त- वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रभागा स्त्री।

चन्द्रभागा_नदी

समानार्थक:चन्द्रभागा

1।10।34।2।3

शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित्. शरावती वेत्रवती चन्द्रभागा सरस्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रभागा¦ f. (-गा-गी) The name of a river, the Chennab, one of the five streams of the Punjab. E. चन्द्रभाग the name of a mountain, part of the Himalaya range, where the river is said to have its source, affix of derivation अण् hence also it may be read चान्द्रभागा-गी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रभागा/ चन्द्र--भागा f. ( g. बह्व्-आदि)the river Chenab (in the Panjab) MBh. BhP. v , 19 , 18 Ra1jat. Hit. (See. चान्द्र्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. a महानदी near मानससरस् in भारतवर्ष, from the Himalayas; falls into western ocean; फलकम्:F1:  भा. V. १९. १८; Br. V. १२. १५; II. १६. २५; III. १३. १२१; वा. ४५. ९५; ७७. ११३; १०८. ७८.फलकम्:/F sacred to काल; one of the १६ wives of हव्यवाहन fire; in the chariot of त्रिपुरारि. फलकम्:F2:  M. १३. ४९; ५१. १३; ११४. २१; १३३. २३; १९१. ६४. वा. २९. १३; Vi. II. 3. १०.फलकम्:/F [page१-586+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Candrabhāgā  : f.: Name of a river.


A. Location: Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 14, 13; one of the six rivers which flow outside the country called the Āraṭṭa (pañca nadyo vahanty etāḥ …āraṭṭā nāma te deśāḥ) 8. 30. 35-36.


B. Description: Listed among the rivers which are described as most holy (puṇyatamāḥ) and auspicious (śivāḥ) 13. 134. 16, 22; excellent rivers (saridvarāḥ) 13. 134. 14, (saricchreṣṭhāḥ) 13. 134. 22, containing waters of all the tīrthas (sarvatīrthodakair yutāḥ) 13. 134. 12, and flowing to the ocean (sāgaragamāḥ) 13. 134. 21; the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


C. Importance:

(1) One of the rivers said to be expert in the duties of women (strīdharmakuśalāḥ) 13. 134. 19; Umā wanted to consult them before expounding strīdharma to Śiva 13. 134. 13, 18-21;

(2) One of the rivers which wait upon Śiva for him to take bath (upasparśanahetoḥ) 13. 134. 16, 12;

(3) One of the rivers which, in bodily form (2. 9. 21), wait upon Varuṇa in his Sabhā 2. 9. 19;

(4) One of the rivers seen by the sage Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 93;

(5) Mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 14.


D. Holiness: He who, being free from attachment (nirmamaḥ), bathes in the Candrabhāgā for a week and observes fast becomes like a muni (munivad bhavet) 13. 26. 7.


_______________________________
*2nd word in right half of page p351_mci (+offset) in original book.

previous page p350_mci .......... next page p352_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Candrabhāgā  : f.: Name of a river.


A. Location: Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 14, 13; one of the six rivers which flow outside the country called the Āraṭṭa (pañca nadyo vahanty etāḥ …āraṭṭā nāma te deśāḥ) 8. 30. 35-36.


B. Description: Listed among the rivers which are described as most holy (puṇyatamāḥ) and auspicious (śivāḥ) 13. 134. 16, 22; excellent rivers (saridvarāḥ) 13. 134. 14, (saricchreṣṭhāḥ) 13. 134. 22, containing waters of all the tīrthas (sarvatīrthodakair yutāḥ) 13. 134. 12, and flowing to the ocean (sāgaragamāḥ) 13. 134. 21; the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


C. Importance:

(1) One of the rivers said to be expert in the duties of women (strīdharmakuśalāḥ) 13. 134. 19; Umā wanted to consult them before expounding strīdharma to Śiva 13. 134. 13, 18-21;

(2) One of the rivers which wait upon Śiva for him to take bath (upasparśanahetoḥ) 13. 134. 16, 12;

(3) One of the rivers which, in bodily form (2. 9. 21), wait upon Varuṇa in his Sabhā 2. 9. 19;

(4) One of the rivers seen by the sage Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 93;

(5) Mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 14.


D. Holiness: He who, being free from attachment (nirmamaḥ), bathes in the Candrabhāgā for a week and observes fast becomes like a muni (munivad bhavet) 13. 26. 7.


_______________________________
*2nd word in right half of page p351_mci (+offset) in original book.

previous page p350_mci .......... next page p352_mci

"https://sa.wiktionary.org/w/index.php?title=चन्द्रभागा&oldid=445198" इत्यस्माद् प्रतिप्राप्तम्