चन्द्रमस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस् पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।13।2।2

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्¦ पु॰ चन्द्रमाह्लादं मिमीते मि--असुन् मादेशः चन्द्रंकर्पूरं माति तुलयति मा--असुन् वा।

१ चन्द्रे

२ कर्पूरेच अमरः।
“सितासितौ चन्द्रमसोन कश्चित्” ज्यो॰ त॰।
“राहुर्वै हस्ती भूत्वा चन्द्रमसं गृह्णाति” श्रुतिः।
“क्रूर-ग्रहः सकेतुश्चन्द्रमसं पूर्ण्णमण्डलमिदानीम्” मुद्रारा॰। तस्येदमित्यण् चान्द्रमस तत्सम्बन्धिनि
“तिथिश्चान्द्रमसंदिनम्” सू॰ सि॰। स्त्रियां ङीप्।
“पद्माश्रिताचान्द्रमसीमभिख्याम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्¦ m. (-माः) The moon. E. चन्द्र camphor, मा to mete or measure, and असुन् Unadi affix, मा देशः rendering all objects white like camphor.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस् [candramas], m.

The moon; नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः R.6.22.

A month.

Camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्/ चन्द्र--मस् m. ( द्र-)( मस्= मास्; g. दासी-भारा-दि)the moon , deity of the moon (considered as a दानवMBh. i , 2534 Hariv. 190 ; named among the 8 वसुs MBh. i , 2583 ) RV. i;viii , 82 , 8 ; x VS. AV. etc.

चन्द्रमस्/ चन्द्र--मस् m. N. of a hero of कालिकाVi1rac. xxx.

चन्द्रमस्/ चन्द्र-मस् See. s.v. चन्द्र.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRAMAS : A ṛṣi who imparted spiritual knowledge to Sampāti and advised Jaṭāyu to give directions about the way to the monkeys in their search for Sītādevī. (Vālmīki Rāmāyaṇa).


_______________________________
*4th word in right half of page 173 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रमस्&oldid=429415" इत्यस्माद् प्रतिप्राप्तम्