चन्द्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रम्, क्ली, (चन्दति दीप्यते इति । चदि + “स्फायितञ्चीति ।” उणां । २ । १३ । इति रक् ॥) स्वर्णम् । चुक्रम् । इति राजनिर्घण्टः ॥ (वृत्त- विशेषः । यथा, वृत्तग्रन्थे । “द्विजवरगणयुगमुपधाय परिकलय कर- मथनगणयुगलमिह गन्धयुगमपि वितर । फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवतनुत ॥”)

"https://sa.wiktionary.org/w/index.php?title=चन्द्रम्&oldid=133762" इत्यस्माद् प्रतिप्राप्तम्