चन्द्रलेखा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रलेखा, स्त्री, (चन्द्रस्य लेखा इव आकृति- र्यस्याः ।) वाकुची । इति राजनिर्घण्टः ॥ (अप्सरोविशेषः । यथा, काशीखण्डे । ९ । ७ । “उर्व्वशी मेनका रम्भा चन्द्रलेखा तिलोत्तमा ॥” छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् । “म्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्च न्द्रलेखा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रलेखा¦ स्त्री चन्द्रं तत्कान्तिं लिखति लिख--अण्उप॰ स॰। (हाकुच्) ख्याते

१ लताभेदे राजनि॰।

६ त॰।

२ चन्द्ररेखायाम्।
“म्रौमोयौ चेद्भवेतां सप्ताष्टकैश्चन्द्र-लेखा” छन्दोम॰ उक्ते पञ्चदशाक्षरपादके

३ छन्दोभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रलेखा¦ f. (-खा)
1. A plant, (Serrantula anthelmintica:) see सोमराजी।
2. A digit of the moon. E. चन्द्र and लेखा a line or mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रलेखा/ चन्द्र--लेखा f. = -रेखा, a digit of the moon Nal. R. BhP.

चन्द्रलेखा/ चन्द्र--लेखा f. Serratula anthelminthica L.

चन्द्रलेखा/ चन्द्र--लेखा f. a metre of 4 x 13 syllables

चन्द्रलेखा/ चन्द्र--लेखा f. another of 4 x 15 syllables

चन्द्रलेखा/ चन्द्र--लेखा f. N. of a daughter of the नागसु-श्रवस्Ra1jat. i , 218

चन्द्रलेखा/ चन्द्र--लेखा f. of क्षेम-गुप्त's wife , vi , 179

चन्द्रलेखा/ चन्द्र--लेखा f. of a princess (whose teacher was बिल्हण; also called शशि-कला) Vcar. viii , 4 Caurap. Sch.

चन्द्रलेखा/ चन्द्र--लेखा f. of two other women Katha1s. cxiii f.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रलेखा&oldid=357734" इत्यस्माद् प्रतिप्राप्तम्