चन्द्रवंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवंशः, पुं, (चन्द्रस्य वंशः अन्ववायः ।) चन्द्र- सन्तानः । यथा । ब्रह्मणः पुत्त्रः अत्रिः तस्य पुत्त्रश्चन्द्रः तस्य बुधः तस्य वैवस्वतमनुकन्यायां इलायां भार्य्यायां पुरूरवाः स प्रतिष्ठाननगरे इदानीं विठोरसंज्ञे राजचक्रवर्त्ती आसीत् । तस्योर्व्वश्यां षट् पुत्त्रा आसन्तेषां आयुर्ज्येष्ठः । तस्य पुत्त्रो नहुषस्तस्य ययातिश्चक्रवर्त्ती । तस्य द्वे भार्य्ये वृषपर्व्वणो दानवराजस्य सुता शर्म्मिष्ठा शुक्रस्य कन्या देवयानी च । देव- यान्यां ययातेर्द्बौ पुत्त्रौ यदुस्तुर्व्वसुश्च । शर्म्मि- ष्ठायां त्रयः पुत्त्राः द्रुह्युः अनुः पूरुश्च । तत्र यदुप्रभृतयश्चत्वारः पितुराज्ञाहेलनं कृतवन्तः पित्रा शप्ताः । ज्येष्ठपुत्त्रं यदुं शशाप तव वंशे- राजचक्रवर्त्ती माभूत् । तुर्व्वसुद्रुह्य्वनून् शशाप युष्माकं वंश्या वेदवाह्या म्लेच्छा भविष्यन्ति । पूरुस्तु पितुराज्ञया दुष्करं कर्म्म कृत्वा पितु- रतिप्रिय आसीत् । ययातिः स्वमरणसमये कनिष्ठपुत्रं पूरुं राजचक्रवर्त्तिनं कृतवान् । यदवे दक्षिणस्यां दिशि किञ्चिद्राज्यखण्डं दत्तवान् । तथा द्रुह्यवे पूर्ब्बस्यां दिशि, पश्चि- मायां तुर्व्वसवे, उत्तरस्यां अनवे सर्व्वान् पूरो- रधीनांश्चक्रे । यदुरतीवधर्म्मशीलस्तद्वंशे द्वापर युगस्यान्ते श्रीकृष्णोऽवतीर्णः । तच्चरितं सर्व्व- शास्त्रप्रसिद्धम् ॥ (अधुना यदोर्घंश उच्यते । यदोः पुत्त्रः क्रोष्टा (क्रोष्टु) तस्य वृजिनिवान् तस्य आहिः तस्य उशङ्गुः तस्य चित्ररथः तस्य शशविन्दुः तस्यःपृथुकीर्त्तिः पृथुजयः पृथु- दानः पृथुश्रवा इति चत्वारः पुत्त्राः । पृथु यामास । युधिष्ठिरस्तु राजसूययाजी । अर्ज्जु- नस्य सुभद्रायां भार्य्यायां अभिमन्युस्तस्य उत्त- रायां भार्य्यायां परिक्षित् । युधिष्ठिरादनन्तरं कलियुगस्यारम्भे स राजासीत् चक्रवर्त्ती । तस्य जनमेजयः तस्य शतानीकः तस्य सहसानीकः तस्य अश्वमेधजः तस्य असीमकृष्णः तस्य नेमि- चक्रः स हस्तिनानगरे नद्याहृते कौशाम्ब्यां पुर्य्यां राजासीत् । तस्य उप्तः तस्य चित्ररथः तस्य शुचिरथः तस्य वृष्टिमान् तस्य सुसेनः तस्य सुनीथः तस्य नृचक्षः तस्य सुखीनलः तस्य परिप्लवः तस्य सुनयः तस्य मेधावी तस्य नृप- ञ्जयः तस्य दूर्व्वः तस्य तिमिः तस्य बृहद्रथः तस्य सुदासः तस्य शतानीकः तस्य दुर्द्दमनः तस्य महीनरः तस्य दण्डपाणिः तस्य निमिः तस्य क्षेमकः । एतत्पर्य्यन्तमस्य वंशस्य शान्तिः एते कलेः सहस्रवर्षपर्य्यन्तं स्थिताः ॥ * ॥ सोमवंशशाखान्तरे मगधवंश्या राजानः कलौ बहुकालं स्थिताः । अतस्ते वर्ण्यन्ते । तत्र युधिष्ठिरसमकालीनो जरासन्धसुतः सहदेवो मगधेषु राजासीत् । तस्य मार्जारिः तस्य श्रुतश्रवाः तस्य अयुतायुः तस्य निरमित्रः तस्य सुनक्षत्रः तस्य बृहत्सेनः तस्य कर्म्म- जित् तस्य श्रुतञ्जयः तस्य विप्रः तस्य शुचिः तस्य क्षेमः तस्य सुव्रतः तस्य धर्म्मसूत्रः तस्य समः तस्य दृढसेनः तस्य सुमतिः तस्य सुबलः तस्य सुनीथः तस्य सत्यजित् तस्य विश्वजित् तस्य पुरञ्जयः एते राजानः कलेः सहस्रवत्सर- पर्य्यन्तं राज्यं कृतवन्तः ॥ * ॥ ततः पुरञ्जयस्य मन्त्री शुनकः पुरञ्जयं हत्वा तस्य पुत्त्रं प्रद्योतं राजानं कृतवान् । तदारभ्य राजानो वर्णसङ्कर- दोषदुष्टा जाताः । प्रद्योतपुत्त्रः पालकः तस्य विशाखयूपः तस्य राजकः तस्य नन्दिवर्द्धनः । एते पञ्च अष्टत्रिंशोत्तरशतवर्षं भूमिपा आसन् ॥ * ॥ नन्दिवर्द्धनस्य पुत्त्रः शिशुनागः तस्य काकवर्णः तस्य क्षेमधर्म्मा तस्य क्षेत्रज्ञः तस्य विधिसारः तस्य अजातशत्रुः तस्य दर्भकः तस्य अजयः तस्य नन्दिवर्द्धनः तस्य महानन्दिः एते दश नृपाः षष्ट्युत्तरशतत्रयं वत्सरान् भूमिपाला आसन् ॥ * ॥ महानन्दिसुतो नन्दः शूद्रायां समुत्पन्नः राजासीत् तस्य सुमाल्याद्या अष्टौ पुत्त्रा आसन् । ते शतवत्सरान् राज्यं कृतवन्तः । चाणक्यनामा कश्चिद्ब्राह्मणः नन्दं तत्पुत्त्रांश्च हत्वा मौर्य्यं चन्द्रगुप्तं राजानं कृत- वान् । कलौ नन्दान्तः क्षत्त्रियवंशः । इति श्रीभागवतं महाभारतञ्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवंश¦ m. (-शः) The race of the moon. the second great branch of the Kshetriya or royal dynasties, derived from the moon, through BUD'HA his son, and Pururavas his son. E. चन्द्र and वंश race.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवंश/ चन्द्र--वंश m. the lunar race of kings (2nd great line of royal dynasties , the progenitor of which was सोमthe Moon , child of the ऋषिअत्रिand father of बुध[Mercury See. चन्द्र-ज] ; the latter married इLआ, daughter of the solar king इक्ष्वाकु, and had by her a son , ऐलor पुरूरवस्; this last had a son by उर्वशी, named आयुस्, from whom came नहुष, father of ययाति; the latter had two sons , पुरुand यदु, from whom proceeded the two branches of the lunar line ; in that of यदुwas born कृष्णand बल-राम; in that of पुरुcame दुष्यन्त, hero of the शकुन्तलाand father of the great भरत; 9th from भरतcame कुरु, and 14th from him शान्तनु, who had a son विचित्र-वीर्यand a step-son व्यास; the latter married the two widows of his half-brother , and had by them धृतराष्ट्रand पाण्डु, the wars of whose sons form the subject of the MBh. )(See. सूर्य-व्.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRAVAṀŚA : A royal dynasty the kings of which ruled India for a long time. Since the founding father of the dynasty was Candra all the kings in the dynasty came to be called Candravaṁśarāja. (For Candra's birth see Purūravas). A chronological list of the kings of this dynasty is given infra.

Descended from Candra thus, Budha--Purūravas-- Āyus--Nahuṣa. Nahuṣa had two sons, Āyati and Yayāti. Yayāti had three sons: Druhyu, Anudruhyu and Pūru by his wife Śarmiṣṭhā, and two sons, Yadu and Turvasu by his wife Devayānī. The genealogy of each of them is given below.

1) Druhyu: --Descended from Druhyu thus:--Babhru-- Setu--Āraṇya--Gandharva--Dharma--Ghṛta--Dur- dama--Pracetas--Mlecchas.

2) Anudruhyu: --Three sons, Sabhānara, Cakṣuṣ and Parokṣa were born to Anudruhyu. Sabhānara begot Kālanara, and he Sṛñjaya. Sṛñjaya had four sons: (a) Janamejaya, (b) Mahāmanas, (c) Uśīnara and (d) Titikṣa. Uśīnara and Titikṣa proved to be family pro- genitors. Their genealogy is given below:--

c) Uśīnara. Uśīnara had five sons: Śibi, Vena, Kṛmi, Uśi and Darpa of whom Śibi begot five sons: Bhadra-- Suvīra--Kekaya--Vṛṣadarpa and Kapotaromā, and from Kekaya was born the Kīcakas.

d) Titikṣa. Descended from Titikṣa were: Kṛśad- ratha--Homa--Sutapas and Bali, and Bali had seven sons: Anaghābhū--Aṅga--Kaliṅga--Suhva--Puṇḍra-- Vaṅga and Adrūpa. Of the seven sons Aṅga turned out to be the family progenitor, and thenceforth the Aṅga royal dynasty starts its course. To Aṅga were born the following sons: Dadhivāhana--Raviratha--Dharma- ratha--Citraratha--Satyaratha--Lomapāda--Catu- raṅga--Pṛthu--Campa--Haryaṅga and Bhadraratha, and to Bhadraratha were born three sons viz. Bṛhadra- tha--Bṛhatkarmā and Bṛhadbhānu. And Bṛhadratha had the following sons: Bṛhanmanas, Jayadratha-- Vijaya--Dhṛtavrata--Satyakarman and Atiratha. Karṇa was Atiratha's foster son and father of Vṛṣasena.

3) Pūru. Descended from Pūru were:--Janamejaya-- Prācinvān--Pravīra--Namasyu--Vītabhaya--Śuṇḍu-- Bahuvidha--Saṁyāti--Rahovādi and Raudrāśva. Raudrāśva married Miśrakeśī. They had ten sons, viz. Ṛkṣāyu--Kṛṣāyu--Sannatāyu--Ghṛtāyu--Citāyu-- Sthaṇḍilāyu--Dharmāyu--Sammitāyu--Ṛtāyu and Matināra. Matināra begot two sons(a) Pratiratha and (b) Sindhuratha.

a) Pratiratha. From Pratiratha was born Kaṇva and from him Medhātithi.

b) Sindhuratha. He had three sons, Duṣyanta--Pra- vīra and Sāmanta, and Bharata (Vitatha) was born to Duṣyanta of Śakuntalā. From Bharata were descended the following:--Suhotra--Suhotā--Gala--Garda-- Suketu and Bṛhatkṣatra, who had four sons: Nara-- Mahāvīra--Garga and Hasti. And, Nara begot Saṁ- kṛti and he begot Rantideva and Kuru. A son called Pāpakṣaya was born to Mahāvīra. Garga begot Śani. And it was Hasti who founded Hasthināpura. He became the family progenitor. Hasti had three sons, Purumīḍha -Ajamīḍha and Dvimīḍha. The King called Vipra was the son of Purumīḍha.

Ajamīḍha, the second son of Hasti had three sons, (a) Ṛkṣa (b) Brhadiṣu and (c) Nīla. Their descendants are mentioned below.

a) Ṛkṣa. Ṛkṣa begot Saṁvaraṇa and from Saṁvaraṇa was born Kuru. From Kuru originated the Kuru dynasty. Kuru had four sons: (Ā) Parīkṣit, (A2) Sudhanus, (A3) Jahnu and (A4) Niṣāda. Out of the four Sudhanus and Jahnu became family progeni- tors.

(A2) Sudhanus. The following were descended from him in order:--Suhotra--Cyavana--Kṛti--Upari- caravasu--Bṛhadratha and Jarāsandha. Jarāsandha had four sons: Soma--Sahadeva--Turya and Śrutaśru.

(A3) Jahnu. From Jahnu were descended-: Suratha-- Viḍūratha--Sārvabhauma--Jayatsena--Ravaya-- Bhāvuka--Cakroddhata--Devātithi--Ṛkṣa--Bhīma and Pratīci. Pratīci had three sons: Devāpi, Śantanu and Bālhīka. Śantanu was also called Mahābhiṣak. And, he had two wives, Gaṅgā and Satyavatī. From Gaṅgā was born Bhīṣma; of Satyavatī, before her marriage, was born Vyāsa by Parāśara. Satyavatī had two sons, Citrāṅgada and Vicitravīrya by Śantanu. From Vyāsa were born Dhṛtarāṣṭra, Pāṇḍu, and Vidura, and from Dhṛtarāṣṭra the Kauravas. Kunti and Mādrī, wives of Pāṇḍu, together got from the devas five sons, viz. Dhar- maputra, Bhīma, Arjuna, Nakula and Sahadeva. Dharmaputra had two sons, Devaka and Prativindhya. To Bhīma was born of Hidimbi Ghaṭotkaca. Śatānīka was born of Reṇumatī to Nakula. Arjuna's descendants were: Abhimanyu--Parīkṣit--Candrāpīḍa--Satyakarṇa Śvetakarṇa--Ajapārśva--Janamejaya--Śatānīka-- Sahasrānīka--Aśvamedha--Aśvinīkṛṣṇa--Gupta-- Citraratha--Śuciratha--Dhṛtimān--Suṣeṇa--Sunīta-- Sucakṣus--Nala--Uparipalva--Medhāvī--Mṛtyuñjaya-- Duṣya--Nimi--Bṛhadratha--Śatānīka--Durdama-- Vibhīnara--Daṇḍapāṇi--Kṣemaka.

B) Bṛhadiṣu. Descended from Bṛhadiṣu were: Bṛhad- dhanu--Bṛhatkāya--Jayadratha--Viśada--Sena- citta--Rucirāśva. Rucirāśva had three sons: Dṛḍha- hanu--Kāśya and Vatsa.

C) Nīla. Descended from Nīla were: Śānti--Suśānti-- Puruja--Arka--Bharmyāśva and Pāñcāla. Pāñcāla had five sons: Mudgala, Yavīnara, Kāmpilya, Bṛhadiṣu and Sañjaya. Mudgala had two children: Divodāsa and Ahalyā. Gautama married Ahalyā. To Gautama was born Śatānanda, to Śatānanda Satyavratī and from Satyavratī was born Śaradvān. And from Divodāsa, brother of Ahalyā were descended: Mitrāyu--Puṣya-- Sudāsa--Sahadeva--Somaka and Drupada. Drupada became King of Pāñcāla and to him were born Dhṛṣṭad- yumna and Pāñcālī (Kṛṣṇā). Dhṛṣṭaketu and Dhṛtaketu were the sons of Dhṛṣṭadyumna.

4) Yadu. The Yadu dynasty owes its origin to Yadu who had four sons: Sahasrajit, Kroṣṭā, Nala and Ripu. Śata- jit, the son of Sahasrajit begot three sons: Mahāhaya, Veṇuhaya and Hehaya (Ekavīra). Dharma was Hehaya's son, and Kaṇi was the son of Dharma. Kaṇi had four sons: Sadājit, Mahiṣmān, Bhadrāsana and Durdama. Bhadrāsana begot Dhanaka and he Kṛta- vīrya, Kṛtāgni, Kṛtavarman and Kṛtaujas. Kārtavīryār- juna was Kṛtavīrya's son, and Kārtavīryārjuna had hundred sons, Jayadhvaja, Śūrasena, Vṛṣabha, Madhu, Maurjjita and others. Vṛṣṇi with whom the Vṛṣṇi dynasty begins was Madhu's son. From Jayadhvaja the eldest son of Kārtavīrya were descended in order: Tālajaṅgha--Vītihotra--Ananta--Durjaya.

The Vṛṣṇi dynasty. Vṛṣṇi, son of Madhu and grandson of Kārtavīryārjuna had four sons: Sumitra, Yudhājit, Vasu and Sārvabhauma. Śini and Nimna were the sons of Yudhājit. From Śini came in order: Satyaka-- Sātyaki (Yuyudhāna)--Jaya--Kaṇi--Amitra--Pṛśni. Pṛśni had two sons, (1) Citraratha and (2) Śvaphalka. 1) Citraratha. Two sons (1A) Viḍūratha and (1B) Kukura were born to Citraratha.

(1A) Viḍūratha. From Viḍūratha was born Śūra, and from Śūra was born Śini. Bhoja was Śini's son and from Bhoja, Hṛdīka was born. Hṛdīka had four sons: Deva- vāha, Gadādhanvā, Kṛtaparvan and Śūra and one daughter Pṛthā (Kuntī). And ten sons were born to Śūra by Māriṣā: Vasu, Devabhāga, Devaśravas, Ānaka, Sṛñjaya, Kākānīka, Śyāmaka, Vatsa, Kavūka and Vasudeva. Vasudeva married Devakī. Śrī Kṛṣṇa was born as the son of Vasudeva and Devakī, and Pradyumna was Śrī Kṛṣṇa's son. Aniruddha was the son of Prady- umna, and Vajra of Aniruddha.

(1B) Kukura. The descendants of Kukura were: Vahni--Viloman--Kapotaromā--Tumburudundubhi-- Daridra--Vasu--Nāhuka--Āhuka. Āhuka had two sons: Ugrasena and Devaka. Kaṁsa was Ugrasena's son and Devakī his daughter. Devaka had three sons: Devāpa, Upadeva and Sudeva. Devāpa had seven daughters, Śrutadevā, Śāntidevā, Upadevā, Śrīdevā, Devarakṣitā, Sahadevā and Devakī.

2) Śvaphalka. Son of Pṛśni and brother of Citraratha. Śvaphalka, had twelve sons called Akrūra, Āsaṅga, Sārameya, Mṛdura, Mṛduvadgiri, Dharmavṛddha, Sukarman, Kṣatropekṣa, Arimardana, Śatrughna, Gandhamādana and Pratibāhu. Of them Akrūra had two sons: Devaka and Upadevaka.

5) Turvasu. From Turvasu were descended in order: Vahni--Bharga--Bhānu--Tribhānu--Karandhama-- Marutta. (As Marutta had no sons Duṣyanta was adopted; this Duṣyanta is not the famous Duṣyanta, husband of Śakuntalā). Duṣyanta--Varūtha--Gāṇ- ḍīra. Gāṇḍīra had four sons, Gāndhāra, Kerala, Cola and Pāṇḍya. From Gāndhāra came in order, Kola, Druhyu, Babhrusetu, Purovasu--Gāndhārigharman-- Ghṛta--Viduṣa--Pracetas. Pracetas had four sons-- Aṇibhra, Sabhānara, Cākṣuṣa and Parameṣu. From Sabhānara came in order Kālanara--Sṛñjaya--Purañ- jaya--Janamejaya--Mahāsāla--Mahāmanas.

All the above royal dynasties belong to Candra vaṁśa. (Agni Purāṇa, Viṣṇu Purāṇa, Bhāgavata and Brahmā- ṇḍa Purāṇa).


_______________________________
*2nd word in left half of page 176 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रवंश&oldid=429419" इत्यस्माद् प्रतिप्राप्तम्