चन्द्रवल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्ली, स्त्री, (चन्द्र इव आनन्ददायिका वल्ली ।) प्रसारणी । माधवीलता । इति राजनिर्घण्टः ॥ सोमलता च ॥ (सोमलताशब्दे गुणादयोऽस्या ज्ञेयाः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्ली¦ स्त्री चन्द्र इव वल्ली सुधातुल्यमधुस्रावित्वात्।

१ माधवीलतायाम् राजनि॰।

२ सोमलतायां च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्ली/ चन्द्र--वल्ली f. id. L.

चन्द्रवल्ली/ चन्द्र--वल्ली f. Paederia foetida L.

चन्द्रवल्ली/ चन्द्र--वल्ली f. Gaertnera racemosa (? , माधवी) L.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रवल्ली&oldid=357838" इत्यस्माद् प्रतिप्राप्तम्