चन्द्रविन्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रविन्दु¦ पु॰ चन्द्रः अर्द्धचन्द्रयुक्तोविन्दः। अर्द्धचन्द्रा-कारोपरिगतविन्दुरूपसन्निवेशरूपे वर्ण्णभेदे।

"https://sa.wiktionary.org/w/index.php?title=चन्द्रविन्दु&oldid=357880" इत्यस्माद् प्रतिप्राप्तम्