चन्द्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रा, स्त्री, (चन्दयति आह्लादयतीति । चदि + णिच् + रक् । स्त्रियां टाप् ।) एला । वितानम् । इति शब्दरत्नावली ॥ गुडूची । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रा¦ स्त्री चदि--आह्लादे रक्।

१ एलायां

२ विताने चन्द्रा-तपे च शब्दरत्ना॰

३ गुडूच्यां शब्दार्थचि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रा [candrā], f. A cow, ŚB. on MS.1.3.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रा f. a hall covered only at the top , awning , canopy L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in शाल्मलिद्वीप. Br. II. १९. ४६; वा. ४९. ४२; Vi. II. 4. २८.
(II)--a daughter of वृषपर्वन्. M. 6. २२. [page१-588+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRĀ : An important river in ancient India. (Bhīṣma Parva, Chapter 9, Verse 29).


_______________________________
*1st word in right half of page 172 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रा&oldid=429442" इत्यस्माद् प्रतिप्राप्तम्