चन्द्रांशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रांशु¦ पु॰ चन्द्रस्यांशुरिवाह्लादकोऽंशुरस्य।

१ विष्णौ पर-मेश्वरे
“ऋद्धः स्पष्टाक्षरोमन्त्रश्चन्द्रांशुर्भास्करद्युतिः” विष्णु स॰।
“संसारतापतिग्मांशुतापतापितत्तेतसां च-[Page2893-a+ 38] न्द्रांशुरिवाह्लादकत्वात्” भा॰।

६ त॰।

२ चन्द्रस्य किरणे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रांशु/ चन्द्रा m. = द्र-पादKa1vya7d. ii , 40.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रांशु&oldid=358121" इत्यस्माद् प्रतिप्राप्तम्