चन्द्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिन्¦ त्रि॰ चन्द्रोऽस्त्यस्य इनि।

१ चन्द्रयुक्ते
“चन्द्रि-कानुप्रभावेण कृता दत्तकचन्द्रिका”

२ सुवर्ण्णयुक्ते च
“चन्द्री यजति प्रचेताः” यजु॰

२० ।

३७ ।
“चन्द्री” सुवर्ण्णमयः” वेददीपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिन् [candrin], a. Ved.

Golden, possessing gold.

Having the moon. -m. The planet Mercury (son of the moon).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिन् mfn. golden VS. xxi , 31

चन्द्रिन् mfn. possessing gold , xx , 37

चन्द्रिन् m. = द्र-जVarBr2S. ciii , 12 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=चन्द्रिन्&oldid=358350" इत्यस्माद् प्रतिप्राप्तम्