चन्द्रोदय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रोदयः, पुं, (चन्द्रस्य उदयः ।) आकाशे चन्द्रस्य प्रकाशः । स च यद्दिने सार्द्धप्रहरद्वय- व्यापिनी या तिथिस्तत्तिथ्यनुसारेण भवति । तस्य प्रमाणं यथा, पुराणसमुच्चये । “गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा ॥ तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् । प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्बितीयायां चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याघानविषये वृद्धशातातपेन । द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी । अग्न्याधानं चतुर्द्दश्यां परतः सोमदर्शनादिति ॥ अपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भागः । ततश्च यत्र प्रतिपदि षण्मुहूर्त्तव्यापिनी द्बितीया तत्र चन्द्रदर्शनसम्भावनमिति ।” इति श्रीहरि- भक्तिविलासे १६ विलासः ॥ (चन्द्रस्य वस्त्र- खण्डादिरचितचन्द्राकृतेरातपो यत्र ।) चन्द्रा- तपः । औषधविशेषः । इति हेमचन्द्रः । ३ । ३४५ ॥ स तु मकरध्वजाख्यरससिन्दूरम् । यथा, -- “पलं मृदु स्वर्णदलं रसेन्द्रं पलाष्टकं षोडश गन्धकस्य । शोणैः सुकार्पासभवैः प्रसूनैः सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥ तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सितकाख्ययन्त्रे ततो रजः पल्लवरागरम्यम् ॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं सोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ * ॥ चन्द्रोदयोऽयं कथितस्तु माषो भुक्तोऽहिवल्लीदलमध्यवर्त्ती । मदोन्मदानां प्रमदाशतानां गर्व्वाधिकत्वं श्लथयत्यकाण्डे ॥ घृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समस्तकानि । माषान्नपिष्टानि भवन्ति पथ्या- न्यानन्ददायीन्यपराणि चात्र ॥ * ॥ वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः समस्तगदखण्डनः प्रचुररोगपञ्चाननः । गृहेषु रसराडयं भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां भवेद्दुर्ल्लभः ॥” इति सारकौमुदी सुखबोधश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रोदय¦ पु॰ चन्द्रस्योदयः। विधोः प्राथमिकदर्शनयोग्य-स्थानेषु

१ प्रकाशे दिनेषु तिथिखण्डभेदस्थित्या तन्निरूपणंहरिभक्तिविलासे

१६ वि॰ यथा
“प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां चन्द्रदर्शनं सम्भाव्यते। तदुक्तमग्न्याधानविषये वृद्ध-शातातपेन।
“द्बितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापरा-ह्णिकी। अग्न्याधानं चतुर्दश्यां परतः सोमदर्शनादितिअपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः। ततश्चयत्र प्रतिपदि अपराह्णे त्रिमुहूर्त्तव्यापिनी द्वितीया तत्रचन्द्रदर्शनसम्भावनमिति” सुखबोधोक्ते

२ औषधभेदे तत्पाकप्रकारो यथा सुखबोधे
“पलं मृदुस्वर्णदलं रसेन्द्रं पलाष्टकं षोडश गन्धकस्य। शोणैः सुकार्पासभवैः प्रसूनैः सर्वं विमर्द्याथ कुमारि-काद्भिः। तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च। पचेत् क्रमाग्नौ सिकताख्ययन्त्रे ततोरजः पल्लवरागरम्यम्। निगृह्य चैतस्य पलं पलानिचत्वारि कर्पूररजस्तथैव। जातीफलं सोषष्णमिन्दुपुष्पं कस्मूरिकाया इह शाण एकः। चन्द्रोदयोऽयंकथितस्तु माषो भुक्तोऽहिवल्लीदलमध्यवर्त्ती। मदोन्म-दानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे। घृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समस्तकानि। माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणिचात्र। वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः समस्त-[Page2894-a+ 38] गदखण्डनः प्रचुररोगपञ्चाननः। गृहेषु रसराडयंभवति यस्य चन्द्रोदयः सपञ्चशरदर्पितो मृगदृशां भवे-द्दुर्लभः”।

३ चक्रदत्तोक्ते वर्त्तिभेदे स्त्री तत्प्रकारो यथा
“हरीतकी वचाकुष्ठं पिप्पली मरिचानि च। बिभीत-कस्य मज्जा च शङ्खनाभिर्मनःशिला। सर्वमेतत् समंकृत्वा छागीक्षीरेण पेषयेत्। नाशयेत्तिमिरं कण्डूंपटलान्यर्बुदानि च। अधिकानि च मांसानि यश्चरात्रौ न पश्यति। अपि द्विवार्षिकं पुष्पं माषेणैकेणसाधयेत्। वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रोदय¦ m. (-यः)
1. An awning, a cloth spread over the large open courtyard of Hindu houses, upon festival occasions.
2. Moon-rise
3. A mercurial preparation used in medicine. E. चन्द्र the moon, and उदय rising, (of a planet, &c.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रोदय/ चन्द्रो m. moon-rise Sus3r. Kum. iii , 67

चन्द्रोदय/ चन्द्रो m. (= द्रा-तप)an open hall L.

चन्द्रोदय/ चन्द्रो m. N. of a mercurial preparation

चन्द्रोदय/ चन्द्रो m. N. of a पाण्डवwarrior MBh. vii , 7012

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRODAYA : A brother of the Virāṭa King. (M.B. Droṇa Parva, Chapter 158, Verse 42).


_______________________________
*8th word in right half of page 177 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रोदय&oldid=429457" इत्यस्माद् प्रतिप्राप्तम्