चप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप, सान्त्वे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) सान्त्वः प्रियवचनं उपशमो वा । चपति पुत्त्रं माता । इति दुर्गादासः ॥

चप, क म कल्के । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) कल्कश्चूर्णीकरणम् । क म, चपयति तण्डुलं शिला । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप¦ चूर्णीकरणे चु॰ उभ॰ सक॰ सेट् घटा॰। चपययि--तेअचीचपत्--त। चिधातोरेव स्वार्थे णिचि तद्रूपमित्यन्ये।

चप¦ सान्त्वने भ्वा॰ पर॰ सक॰ सेट्। चपति अचापीत--अच-पीत्। णिचि चापयति।

चप¦ गतौ पु॰ उभ॰ सक॰ सेट्। इदित्। अम्पयति ते अचचम्पत् त

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप¦ r. 1st cl. (चपति) To caress, to coax, to soothe or console, r. 10th. cl. (चपयति-ते) To grind or pound. (इ) चपि r. 1st and 10th cls. (चम्पति, चम्पयति) To go, to move. भ्वा-पर-सक-सेट् चुरा-उभ-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप ?See. चाप.

"https://sa.wiktionary.org/w/index.php?title=चप&oldid=358444" इत्यस्माद् प्रतिप्राप्तम्