चपल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलम्, क्ली, (चपं सान्त्वनां लाति प्राप्नोतीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) शीघ्रम् । इति मेदिनी । ले, ८८ ॥ क्षणिकम् । इति हेमचन्द्रः ॥

चपलः, पुं, (चोपति मन्दं मन्दं गच्छतीति । चुप मन्दायां गतौ + “चुपेरच्चोपधायाः ।” उणां । १ । १११ । इति कलः धातोरुकारस्य अकारा- देशश्च ।) पारदः । (अस्य पर्य्याया यथा, -- “पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मीनः । चोरकः । प्रस्तरविशेषः । इति मेदिनी । ले, ८७ ॥ क्षवः । इति राजनिर्घण्टः ॥ (मूषिक- विशेषः । यथा, सुश्रुते कल्पस्थाने ६ अध्याये । “पूर्ब्बमुक्ताः शुक्रविषा मूषिका ये समासतः । नामलक्षणभैषज्यैरष्टादश निबोध तान् ॥” “कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा ॥” एतस्य दंशनेन यल्लक्षणं भवति तदुपशमनाय च यदौषधं तद्यथा तत्रैव, -- “चपलेन भयेच्छर्द्दिर्मूर्च्छा च सह तृष्णया । सभद्रकाष्ठां सजटां क्षौद्रेण त्रिफलां लिहेत् ॥”)

चपलः, त्रि, (चोपति मन्दं मन्दं गच्छतीति । चुप + कलः । धातोरुकारस्याकारादेशश्च ।) तरलः । चञ्चलः । इति मेदिनी । ले, ८८ ॥ (यथा, आर्य्यासप्तशत्याम् । ५३० । “विचरति परितः कृष्णे राधायां रागचपल- नयनायाम् । दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥”) दोषमनिश्चित्य वधबन्धनादेः कर्त्ता । तत्पर्य्यायः । चिकुरः २ । इत्यमरः । ३ । १ । ४६ ॥ विकलः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।65।1।2

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

चपल पुं।

पारदः

समानार्थक:चपल,रस,सूत,पारद

2।9।99।2।3

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

चपल वि।

दोषमनिश्चित्य_वधादिकमाचरः

समानार्थक:चपल,चिकुर

3।1।46।1।3

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल¦ न॰ चुप--मन्दायां गतौ कल उपधोकारस्याकारः।

१ शीघ्रे मेदि॰

२ क्षणिके त्रि॰ हेमच॰।

३ पारदे

४ मत्स्ये

५ चातके

६ प्रस्तरभेदे च पु॰ मेदि॰।

७ क्षये पु॰ राजनि॰।

८ तरले चञ्चले च त्रि॰ मेदि॰।

९ दोषमनिश्चित्य कर्मका-रिणि त्रि॰ अम॰।

१० विकले त्रि॰ शब्दर॰।

११ लक्ष्म्यां स्त्री
“निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म-तया। दिवसात्ययात्तदपि मुक्तमहो चपलाजनम् प्रतिन चोद्यमदःः” माघः।

१२ विद्युति

१३ पुंश्चल्यां

१४ पिप्प-ल्याञ्च स्त्री मेदि॰।

१५ जिह्वायां स्त्री शब्दच॰।

१६ वि-जयायां

१७ मादरायां स्त्री राजनि॰।
“नीचि नियतमिहयच्चपलो नियतः स्फुटं नभास निम्नगासुतः” माघः
“शैशवाच्चपलमप्यशोभत” रघुः।
“न पाणिपादचपलो ननेत्रचपलोऽगुजुः” मनुः। शौण्डा॰

७ त॰। नेत्रचपलः। पादचपलः। चेण्या॰ कृतादिभिः अभूततद्भावार्थे समासः। चपलकृतःचपलभूतः। विस्पष्टा॰ गुणवचनशब्दे परेतत्पुरुषे अस्य प्रकृतिस्वरत्वात् अन्तोदात्तता। चपलकटुकम्। प्रियादि॰ तस्मिन् परे पूर्वस्य न पुंवत्। प्रकाशमाना चपलाविद्युत् यत्र प्रकाशमानाचपल इत्यादि। चपलस्य[Page2894-b+ 38] भावः अण् चापल न॰ ष्यञ् चापल्य न॰ त्व चप-लत्व न॰ अनवस्थितत्वे
“सहजचापलदोषसमुद्धतः” माघः।
“मा चापलायेति गणान् न्यषेधीत्” कुमा॰।
“उभयार्द्धयोर्जकारो द्वितीयतुर्य्यौगमध्यगौ यस्याः। चप-लेतिनाम तस्याः प्रकीर्त्तितं नागराजेन” वृ॰ र॰ उक्तेआर्य्याविशेषे

१८ मात्रावृत्तभेदे स्त्री। स्वार्थेक। चञ्चले त्रि॰। भृशा॰ अभूततद्भावार्थे क्यङ्। चपलायते अचपलायिष्ट

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल¦ mfn. (-लः-ला-लं)
1. Trembling, tremulous, shaking.
2. Wavering, unsteady.
3. Inconsiderately criminal.
4. Swift, expeditious; (also in this sense, or swiftly, adv. n. (-लं)
5. Momentary, instantaneous.
6. Agitated violently, overcome with alarm, &c. m. (-लः)
1. Quicksilver.
2. A kind of stone.
3. A fish.
4. A thief. f. (-ला)
1. The goddess LAKSHMI or fortune.
2. Light- ning.
3. A whore.
4. Long pepper.
5. The tongue.
6. Spirituous liquor.
7. A species of the Arya metre. E. चप् to go, affix अलच् or चुप् to move, Unadi affix कल and the radical vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल [capala], a. [चप्-मन्दायां गतौ कल उपधोकारस्याकारः Tv.; cf. Uṇ.1.18]

Shaking, trembling, tremulous; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1 15; चपलायताक्षी Ch. P.8.

Unsteady, fickle, inconstant, wavering; Śānti.2. 12; चपलमति &c.

Frail, transient, momentary; नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् Moha M.5.

Quick, nimble, agile; (गतम्) शैशवाच्चपलमप्यशोभत R.11. 8.

Inconsiderate, rash; cf. चापल.

off the mark; निमित्तचपलेषुणा Mb.13.5.5.

लः A fish.

Quicksilver.

The Chātaka bird.

Consumption.

A sort of perfume.

Black mustard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपल mf( आ)n. ( कम्प्; g. शौण्डा-दि, श्रेण्य्-आदिand विस्पष्टा-दि)moving to and fro , shaking , trembling , unsteady , wavering MBh. etc.

चपल mf( आ)n. wanton , fickle , inconstant ib.

चपल mf( आ)n. inconsiderate , thoughtless , ill-mannered Mn. iv , 177 MBh. xiv , 1251

चपल mf( आ)n. quick , swift , expeditious Hariv. 4104

चपल mf( आ)n. momentary , instantaneous Subh.

चपल m. a kind of mouse Sus3r. v , 6 , 3 Asht2a7n3g. vi , 38 , 1

चपल m. a fish L.

चपल m. the wind Gal.

चपल m. quicksilver L.

चपल m. black mustard L.

चपल m. a kind of perfume( चोरक) L.

चपल m. a kind of stone L.

चपल m. N. of a demon causing diseases Hariv. 9562

चपल m. of a prince MBh. i , 231

चपल n. a kind of metal (mentioned with quicksilver)

चपल n. long pepper L.

चपल n. the tongue L.

चपल n. ( g. प्रिया-दि)a disloyal wife , whore L.

चपल n. spirituous liquor ( esp. that made from hemp) L.

चपल n. the goddess लक्ष्मिor fortune(See. MBh. xiii , 3861 ) L.

चपल n. N. of two metres(See. महा-)

चपल n. (in music) the 5th note personified.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मृग elephant. Br. III. 7. ३३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAPALA : A king in ancient India. (M.B. Ādi Parva, Chapter 1, Verse 238).


_______________________________
*11th word in right half of page 177 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चपल&oldid=499517" इत्यस्माद् प्रतिप्राप्तम्