चपलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता¦ स्त्री चपल--तल्। चाञ्चल्ये सा॰ द॰ उक्ते

२ व्यभि-चारिगुणभेदे।
“सधृतिचपलताग्लानिचिन्तावितर्काः” व्यभिचारिण उद्दिश्य
“मात्सर्य्यद्वेषरागादेश्चापल्य-मनवस्थितिः। तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः” इति लक्षित्वा
“अन्यासु तावदुपभोगसहासु भृङ्ग!लोलं विनोदय मनः सुमनोलतासु। मुग्धामजातरजसंकालिकामकाले व्यर्थं कदर्षयसि किं नवमालिकायाः” सा॰ द॰ उदाहृतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता¦ f. (-ता)
1. Moving, trembling.
2. Fickleness, inconstancy E. तल् added to the last, also with त्व, चपलत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता [capalatā] त्वम् [tvam], त्वम् 1 Trembling.

Fickleness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता/ चपल--ता f. trembling W.

चपलता/ चपल--ता f. fickleness , inconstancy Sa1h. Hit.

चपलता/ चपल--ता f. rudeness W.

"https://sa.wiktionary.org/w/index.php?title=चपलता&oldid=358474" इत्यस्माद् प्रतिप्राप्तम्