चपला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपला, स्त्री, (चपल + टाप् ।) लक्ष्मीः । (यथा, माघे । ९ । १६ । “निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥” “चपला चापलवती स्त्री कमला च ॥” इति तट्टीकायां मल्लिनाथः ॥) विद्युत् । (यथा, आर्य्यासप्तशत्याम् । १७९ । “किंपुत्त्रि ! गण्डशैलभ्रमेण नवनीरदेषु निद्रासि । अनुभव चपलाविलासितगर्ज्जितदेशान्तर- भ्रान्तीः ॥”) पुंश्चली । पिप्पली । इति मेदिनी । ले, ८८ ॥ (अस्याः पर्य्याया यथा, -- “पिप्पली मागधी कृष्णा वैदेही चपला कणा । उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) जिह्वा । इति शब्दचन्द्रिका ॥ विजया । मदिरा । इति राजनिर्घण्टः ॥ (आर्य्याछन्दोविशेषः । तल्लक्षणं यथा, वृत्तरत्नाकरे २ अध्याये । “उभयार्द्धयोर्जकारौ द्वितीयतुर्य्यौ गमध्यगौ यस्याः । चपलेति नाम तस्याः प्रकीर्त्तितं नागराजेन ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपला स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।2।5

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

चपला स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।96।2।5

कालमेषी कृष्णफली बाकुची पूतिफल्यपि। कृष्णोपकुल्या वैदेही मागधी चपला कणा॥

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपला [capalā], 1 Lightning; कुरबककुसुमं चपलासुषमं रतिपतिमृग- कानने Gīt.7.

An unchaste or disloyal wife.

Spirituous liquor.

Lakṣmī, the goddess of wealth.

The tongue.

Long pepper.

Comp. जनः a fickle or unsteady woman; Śi.9.16.

the goddess of wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपला f. lightning Gi1t. vii , 23

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ४४. ७५.

"https://sa.wiktionary.org/w/index.php?title=चपला&oldid=499519" इत्यस्माद् प्रतिप्राप्तम्