चपेटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपेटा [capēṭā] चपेटिका [capēṭikā], चपेटिका A blow with the open hand; खण्डिकोपाध्यायः शिष्याय चपेटिकां ददाति Mbh.; चपेटापाटनातिथिम् K. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपेटा f. id. Pa1n2. 1-1 , 1 Va1rtt. 13 Pat.

चपेटा f. of ट.

"https://sa.wiktionary.org/w/index.php?title=चपेटा&oldid=358537" इत्यस्माद् प्रतिप्राप्तम्