सामग्री पर जाएँ

चप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप् [cap], I. 1 P. (चपति) To console, soothe. -II. 1 U. (चपयति-ते)

To grind, pound, knead.

To cheat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चप् cl.1. पति, to caress , soothe , console Dha1tup. xi , 5 : cl.10. चपयति, " to pound , knead " , or " to cheat " , xxxii , 82 .

"https://sa.wiktionary.org/w/index.php?title=चप्&oldid=358569" इत्यस्माद् प्रतिप्राप्तम्