चमर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमरम्, क्ली, (चमरस्येदम् । चमर + अण् । अत्र न वृद्धिः ।) चामरम् । इति मेदिनी । रे, १५२ ॥

चमरः, पुं, (चमति भक्षयतीति । चम + “अर्त्ति- कमिभ्रमिचमीति ।” उणां । ३ । १३२ । इति अरच् ।) चमरगौः । तत्पर्य्यायः । व्यजनी २ वन्यः ३ धेनुगः ४ वालधिप्रियः ५ । इति राज- निर्घण्टः ॥ (यथा, हेः रामायणे । २९ । ३ । “चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमर पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।6

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमर¦ पुंस्त्री चम--अरच्।

१ महिषाकृतौ मृगभेदे, यस्य पु-च्छेन चामराख्यं व्यजनं भवति, स्त्रियां जातित्वात् ङीष्।
“कुर्व्वन्ति बालव्यजनैश्चमर्य्यः”
“बालप्रियत्व शिथिलंचमर्य्यः” कुमा॰।
“स्फुरति चानुवनं चमरीचयः” माघः।

२ दैत्यभेदे पु॰।

३ चमरबालजाते चामरे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमर¦ n. (-रं)
1. A Chowri or long brush, most usually made of the tail-hairs of the Yak or Bos Grunniens, and employed to whisk off insects, flies, &c.
2. The name of a demon, f. (-री) A compound pedicle. mf. (-रः-री) A kind of deer, or rather the Bos Grunniens, [Page262-b+ 60] erroneously classed by the Hidu writers amongst the deer. E. चम् to eat or be eaten, अरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमरः [camarḥ], [चम्-अरच् Uṇ.3.31] A kind of deer. -रः, -रम् A chowrie most usually made of the tail of Chamara.

री A shoot, sprout (मञ्जरी).

The female Chamara; यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजने- श्चमर्यः Ku.1.13,48; Śi.4.6; Me.53; केशेषु चमरीं हन्ति सीम्नि पुष्करको हतः Udb.; cf. चमरं चामरे स्त्री तु मञ्जरीमृग- भेदयोः Medinī. -Comp. -पुच्छम् the tail of Chamara used as a fan. (-च्छः) a squirrel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमर m. a kind of ox called the Yak (Bos grunniens) MBh. R. etc.

चमर mn. the bushy tail of the Yak (employed as chowrie or long brush for whisking off insects , flies , etc. Page388,3 ; one of the insignia of royalty ; See. चाम्) MBh. ii , xii Bhartr2. Katha1s. lix , 42

चमर mn. a particular high number Buddh.

चमर m. N. of a दैत्यL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAMARA : (CAMARĪ). An animal whose tail is its most important and valued organ. In the course of its move- ments in the forest if the tail gets entangled anywhere it is supposed to lie down there till the tail is freed by itself. About the origin of Camara, the following story is told in the Vālmīki Rāmāyaṇa. Krodhavaśā, daughter of Dakṣaprajāpati and wife of Kaśyapa had ten daugh- ters, viz. Mṛgī, Mṛgamadā, Hari, Bhadramadā, Mātaṅgī, Śārdūlī, Śvetī, Surasā, Surabhi and Kadrū. To Mṛgamadā the Sṛmaras and Camaras owe their origin. (Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, Canto 14).


_______________________________
*2nd word in left half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चमर&oldid=429461" इत्यस्माद् प्रतिप्राप्तम्