चमूनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमूनाथ¦ पु॰

६ त॰। सैन्याध्यक्षे
“युवतिचमूनाथभोज्य-वस्त्राणाम्” वृ॰ सं॰

१६ अ॰। चमूपत्यादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमूनाथ/ चमू--नाथ m. leader of a division , general VarBr2S.

चमूनाथ/ चमू--नाथ m. ( ifc. ) BhP. iv.

"https://sa.wiktionary.org/w/index.php?title=चमूनाथ&oldid=358810" इत्यस्माद् प्रतिप्राप्तम्