चम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम् [cam], 1 P. (चमति, चान्त)

To drink, sip, drink off; चचाम मधु माध्वीकं Bk.14.94.

To eat. ... मांसं चेमुर्जगुः पपुः । Bk.14.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम् cl.1. मति( perf. चचामaor. अचमीत्Vop. ; Pass. अचमिib. ) , to sip , drink Nir. x , 12 Bhat2t2. Jaim. iii , 5 , 22 Sch. ; to eat Bhat2t2. xiv , 53 : Ved. cl.5. चम्नोतिDha1tup. xxvii , 27 : Caus. चामयति, xix , 69 (See. आ, अन्व्-आ-; पर्या-चान्त, सम्-आ-चम्य.)

"https://sa.wiktionary.org/w/index.php?title=चम्&oldid=358865" इत्यस्माद् प्रतिप्राप्तम्