चम्पावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पावती, स्त्री, (चम्पा तदाख्यया प्रसिद्धा नदी विद्यतेऽस्यामिति । चम्पा + मतुप् । मस्य वत्वम् ।) चम्पापुरी । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पावती¦ स्त्री चम्पा अङ्गदेशस्थः नदीभेदः अस्त्यस्याः मतुप्मस्य वः। चम्पापुर्य्यां शब्दरत्ना॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पावती/ चम्पा--वती f. id. Va1yuP. ii , 37 , 376 Brahmo7ttKh. xvi

चम्पावती/ चम्पा--वती f. N. of निधि-पति's wife Vet.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the capital of the नागस्, फलकम्:F1:  Br. III. ७४. १९४.फलकम्:/F of चम्पा. फलकम्:F2:  वा. ९९. १०६, ३८२.फलकम्:/F
(II)--a R. of the केतुमाल country. वा. ४४. २०.
"https://sa.wiktionary.org/w/index.php?title=चम्पावती&oldid=429472" इत्यस्माद् प्रतिप्राप्तम्